SearchBrowseAboutContactDonate
Page Preview
Page 776
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [७], उद्देशक [-], मूलं [१४५] (०३) श्रीस्थाना- नसूत्र AN ॥३८६॥ प्रत सूत्रांक [५४५] दीप अनुक्रम [५९६] यावि हवइ, नो अणापुच्छियचारी ५' स्थानद्वयं विहवेति, व्याख्या तु सुकरैव, नवरमाप्रच्छनं गच्छस्य, यत उक्तम्- स्थाना "सीसे जइ आमंते पडिच्छगा तेण वाहिरं भावं । अह इयरे तो सीसा ते व समतमि गच्छति ॥१॥ तरुणा बाहिरभावं उद्देशः३ नय पडिलेहोबही ण किइकम्मं । मूलगपत्तसरिसगा परिभूया वचिमो थेरा ॥२॥" इति, [शिष्यान् यद्यामंत्रयेत् प्र- अण्डतातीच्छकास्तेन बाह्यं भावं अधेतरांस्तदा शिष्यास्ते च समाप्ते ब्रजन्ति ॥१॥ तरुणा बाह्यभावं न च प्रतिलेखनोपधेः कृ- दियोनितिकर्म मूलकपत्रसदशकाः परिभूता बजामः स्थविराः॥२॥] तथा 'अणुप्पन्नाईति अनुत्पन्नानि-अलब्धानि 'उपक- संग्रहः ग रणानि' वस्त्रपात्रादीनि सम्यग्-एषणादिशुया 'उत्पादयिता' सम्पादनशीलो भवति, संरक्षयिता-उपायेन चौरा- णसंग्रहेतरे सादिभ्यः 'सोपयिता' अल्पसागारिककरणेन मलिनतारक्षणेन वेति । एवं सहस्थानविपर्ययभूतमसनहसूत्रमपि भाव-12 पिण्डपाडानीयमिति । अनन्तरमाज्ञां न प्रयोक्ता भवतीत्युक्तमाज्ञा च पिण्डैपणादिविषयेति पिण्डैषणादिसूत्रपटम्-'सरा पिंडे-12 सणा'त्ति पिण्ड:-समयभाषया भक्तं तस्वैपणा-ग्रहणप्रकाराः पिण्डैपणाः, ताश्चैता:-"संसट्ठ १ मसंसट्टा २ उद्धड ३ तह ग्रहाद्याः | अप्पलेविया चेव ४। उग्गहिया ५ पग्गहिया ६ उज्झियधम्मा य७ सत्तमिया ॥शा" अत्रासंसृष्टा हस्तमात्राभ्यां चिन्तनीया सू०५४३|'असंसटे हत्थे असंसढे मत्ते' अक्खरडियत्ति वृत्तं भवइ, एवं गृह्णतः प्रथमा भवति, गाथायां सुखमुखोच्चारणार्थोऽन्य-IXI ५४५ था पाठः, संसृष्टा ताभ्यामेव चिन्त्या 'संसट्टे हत्थे संसढे मत्ते' खरडिएत्ति बुत्तं भवइ, एवं गृहतो द्वितीया, उद्धृता नामा ॥३८६ ।। स्थाल्यादी स्खयोगेन भोजनजातमुडतं, ततो असंसट्टे हत्थे असंसडे मत्ते संसट्टे वा मत्ते संसट्टे वा हत्थे, एवं गृहृतः। तृतीया, अल्पलेपा नाम अल्पशब्दोऽभाववाचकः, निर्लेप-पृथुकादि गृहृतश्चतुर्थी, अवगृहीता नाम भोजनकाले शरा-1 XXX wlanmiorary.org मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-७ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, सप्तमे स्थाने न किंचित् उद्देशकः वर्तते ~775~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy