SearchBrowseAboutContactDonate
Page Preview
Page 764
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [६], उद्देशक [-], मूलं [१४०] (०३) श्रीस्थाना- ङ्गसूत्र वृत्तिः ॥ ३८० ॥ SA प्रत स्यान्तो-विभागः स्वप्मान्तस्तत्र भवं स्वशान्तिकं, स्वप्नविशेषे हि प्रतिक्रमणं कुर्वन्ति साधवः, यदाह-गमणागमण विहारे सुत्ते वा सुमिणदसणे राओ । नावानइसतारे इरियावहियापडिक्कमणं ॥१॥ [गमनागमनयोविहारे स्वप्ने वा स्वप्नदर्शने रात्रौ । नौनदीसंतारे ईयापथिकीप्रतिक्रमणं ॥१॥] यतः-आउलमाउलाए सोवणवत्तियाए' इत्यादि प्रतिक्रमणसूत्रं, तथा स्वाकृतप्राणातिपातादिष्वन्वर्थगत्या प्रतीपक्रमणरूपया कायोत्सर्गलक्षणप्रतिक्रमणमेवमुक्तम्--1 "पाणिवहमुसाधाए अदत्तमेहुणपरिग्गहे चेव । सयमेगं तु अणूणं उसासाणं हवेजाहि ॥१॥" इति, [प्राणिवधे मृपावादेऽदत्ते मैथुने परिग्रहे चैव उच्छासानामेकं शतमनूनं भवेत् ॥१॥] अनन्तरं प्रतिक्रमणमुक्तं, तच्चावश्यकमप्यु-1 च्यते, आवश्यकं च नक्षत्रोदयाद्यवसरे कुर्वन्तीति नक्षत्रसूत्रं शेपसूत्राणि चा अध्ययनपरिसमाप्तेः पूर्वाध्ययनवदवसेया-1 नीति । इति श्रीमदभयदेवाचार्यविरचिते स्थानाख्यतृतीयाङ्गविवरणे षट्स्थानकाख्यं षष्ठमध्ययनं समाप्तम् ॥ ग्रंथा ७६५। स्थाना० उद्देशः ३ प्रतिक्रमणानि नक्षत्रतारकाः षट्स्थान निवर्तितादि सू०५३८५४० सूत्रांक 4-06-4 - 1 [५४०] दीप अनुक्रम [५९१] 25-5 2 - इति श्रीमति स्थानाले चन्द्राकुलनभस्तलमृगाङ्कश्रीमदभयदे वाचार्यविहितविवरणयुतं षष्ठं स्थानकं समाप्तम् ॥ RRRRRRRRENTER ॥३८॥ 5 % 85% AMERIES ong Singtonary.om मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र षष्ठं स्थानं परिसमाप्तं अत्र मूल-संपादने एका स्खलना जाता, स्थान-६ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, षष्ठे स्थाने न किंचित उद्देशक: वर्तते ~7634
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy