SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [७], उद्देशक [३], मूलं [४७४] (०३) ताभिधायि सूत्रद्वयं । चमरचचा रत्नप्रभापृथिव्यां चमरस्यासुरकुमारराजस्येति, सुधा सभा यस्यां शय्या, उपपातसभा यस्यामुत्पद्यते, अभिषेकसभा यस्यां राज्याभिषेकेणाभिषिच्यते, अलङ्कारिका यस्यामलकियते, व्यवसायसभा यत्र पुस्त४ कवाचनतो व्यवसायं-तत्त्वनिश्चयं करोति, एताश्च यथाक्रममुत्तरपूर्वस्या द्रष्टच्या इति । देवनिवासाधिकारान्नक्षत्रसूत्रं । नक्षत्रादिदेवरूपता च सत्त्वानां कर्मपुद्गलचयादेरिति चयादिसूत्रपटू । पुद्गलाश्च विविधपरिणामा इति पुद्गलसूत्राणीति, व्याख्या च प्राग्वदध्ययनसमाप्तिं यावत्सुकरैवेति, पञ्चमस्थानकस्य तृतीयः॥ प्रत सूत्रांक [४७४] दीप अनुक्रम [५१७] इति श्रीमदभयदेवाचार्यविरचिते स्थानाङ्गविवरणे पञ्चमस्थानाख्यं पञ्चममध्ययनं समासमिति ॥ अन्धा १६२५ ॥ wwjanatarary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [३] “स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र पंचम-स्थानस्य तृतीयो उद्देश: समाप्त:, "पंचम-स्थानं अपि समाप्तं" ~ 706~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy