SearchBrowseAboutContactDonate
Page Preview
Page 705
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [५], उद्देशक [3], मूलं [४६८] (०३) प्रत सूत्रांक तत्त्वानां परिच्छेदो दर्शन-तेषामेव श्रद्धानं चारित्रं-सदनुष्ठानं व्युग्रहो-मिथ्याभिनिवेशस्तस्य तस्माद्वा परेषां विमोचन व्युब्रहविमोचन तदर्थाय तदर्थतया चा, 'अहत्थे'त्ति यथास्थान-यथावस्थितान् यथार्थान् वा-यथाप्रयोजनान् भावान्-जीवादीन् यथार्थान् वा-यथाद्रव्यान् भावान-पर्यायान् ज्ञास्यामीतिकृत्वा-इतिहेतोः शिक्षत इति । यथावस्थिताश्च भावा ऊ लोके सौधर्मादय इति तद्विषयं सूत्रत्रयं, तथाऽधोलोके नारकादयश्चतुर्विंशतिरिति तद्गतां चतुर्विंशतिसूत्री तथा तिर्यग्लोके जम्बूद्वीपादय इति तद्गतवस्तुविषयं च सूत्रचतुष्टयमाह सोहम्मीसाणेसु णं कप्पेसु विमाणा पंचवण्णा पं० तं-किण्हा जाव सुकिल्ला १, सोहम्मीसाणेसु णं कप्पेसु बिमाणा पंचजोयणसयाई उर्छ उच्चत्तेणं पन्नत्ता २, बंभलोगळंततेसु णं कप्पेसु देवाणं भवधारणिजसरीरगा उकोसेणं पंचरयणी उर्दु उपात्तेणं पं०३ । नेरच्या णं पंचवन्ने पंचरसे पोग्गले बंधेसु वा बंधति वा बंधिस्संति वा ०-किण्हा जाप सुपिल्ले तित्ते जाव मधुरे, एवं जाव वेमाणिता २४ । ४ (सू०४६९) जंबुद्दीवे २ मंदरस्स पन्वयस्स दाहिणेणं गंगा महानदी पंच महानदीओ समति, तं०---जउणा सरऊ आदी कोसी मही १। जंवूमंदरस्स दाहिणेणं सिंधुमहाणदी पंच महान [४६८] दीप अनुक्रम [५११] १ अधोलोकेऽपि ज्योतिष्कवैमानिकयोः खयं गमनं भवत्येव, विमानानि मा भूवन, पुगलोपविखादितु तेषामेव निर्विमानानामपि, इति नारतोऽधोलोकादौ | कालोके इति कचिद्विद्यमानोऽपि पाठः. andiorary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~ 704~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy