SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [४४४] दीप अनुक्रम [४८२] स्थान [५], मुनि दीपरत्नसागरेण संकलित आगमसूत्र “स्थान” - अंगसूत्र-३ (मूलं + वृत्ति मूलं [ ४४४ ] उद्देशक [३], [०३ ], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः येणाह - 'पंचविहे 'त्यादि, अङ्गारः प्रतीतः ज्वाला-अग्निशिखा छिन्नमूला सैवाच्छिन्नमूलाऽचिः मुर्मुरो-भस्ममिश्राग्निकणरूपः अलातं उल्मुकमिति । प्राचीनवातः पूर्ववातः प्रतीचीनः- पश्चिमः दक्षिणः प्रतीतः उदीचीनः-उत्तरः तद न्यस्तु विदिश्वात इति । आकान्ते पादादिना भूतलादौ यो भवति स आकान्तो यस्तु ध्माते इत्यादौ स ध्मातः जलाद्रवस्त्रे निष्पीड्यमाने पीडितः उद्गारोच्छ्रासादिः शरीरानुगतः व्यजनादिजभ्यः सम्मूच्छिमः, एते च पूर्वमचेतनास्ततः सचेतना अपि भवन्तीति । पूर्व पञ्चेन्द्रिया उक्ता इति पश्चेन्द्रियविशेषानाह, अथवा अनन्तरं सचेतनाचेतना वायव उक्ताः, तांश्च रक्षन्ति निर्मन्था एवेति तानाह पंच निमांथा पं० तं०—पुढाते वउसे कुसीले णिग्गंथे सिणा ते १, पुलाए पंचविहे पं० सं०- णाणपुलाते दंसणपुलाते चरित्तपुलाते लिंगपुलाते अहासुद्दुमपुलाते नामं पंचमे २, बडसे पंचविधे पं० सं० आभोगबडले अणाभोगबसे संयु से असे अदासुहुमबउसे नामं पंचमे ३, कुसीले पंचविधे पं० [सं० णाणकुसीले दंसणकुसीले चरिचकुसीले लिंगकुसीले अहासुतुमकुसीले नामं पंचमे ४, नियंठे पंचविहे पं० [सं० पढमसमय नियंठे अपढमसमयनियंठे चरिमसमयनियंठे अरिमसमयनियंठे अहासुहमनियंठे ५, सिणाते पंचविधे पं० तं० अच्छवी १ असबले २ अक्रम्मंसे ३ संसुद्धणाणदंसणधरे अरहा जिणे केवली ४ अपरिस्सावी ५,६ (सू० ४४५ ) 'पंच नियंठे' त्यादि, सूत्रष्टुं सुगमं, नवरं ग्रन्थादाभ्यन्तरान्मिथ्यात्वादेर्वाह्याच धर्मोपकरणवर्जाद्धनादेर्निर्गता निर्मन्थाः, पुलाका- तंदुलकणशून्या पर्लजि तद्वद् यः तपःश्रुतहेतुकायाः सङ्घादिप्रयोजने चक्रवर्त्त्यादेरपि चूर्णनसमर्थायाः लब्धे Education Internationa निर्ग्रन्थ शब्दस्य व्याख्या एवं भेद-प्रभेदाः For Penal Use On ~674~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy