SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [४१४] दीप अनुक्रम [४५२] “स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) स्थान [५], उद्देशक [२], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः मूलं [ ४१४] श्रीस्थाना ङ्गसूत्रवृतिः ॥ ३११ ॥ अन्नायं [ अज्ञातोंछो न भवतीत्यर्थः > उग्गमोऽवि य न सुझे [परिचयात्> । अविमुत्तिय लाघवया दुल्लहसेजा य वोच्छेदो ॥ १ ॥ पडिबंधनिराकरणं केई अन्ने उ गिही अगहणस्स । तस्साउट्टण [ शय्यातरावर्जन मित्यर्थः > आणं | इत्थवरे वेति भावत्थं ॥ १ ॥” इति [ तीर्थंकरप्रतिकुष्टोऽज्ञातत्वमुद्द्रमोऽपि च न शुद्ध्येत् लोभिताऽलाघवता दुर्लभशय्या च व्युच्छेदो वा ॥ १ ॥ केचित् प्रतिबन्धनिराकरणं अन्ये तु अग्रहणस्य गृद्धिः शय्यातरस्यावर्जनं अपरेऽत्राज्ञां भावार्थं ब्रुवन्ति ॥ १ ॥ ] तथा राज्ञः पिण्डो राजपिण्डः तं भुञ्जनः, राजा चेह चक्रवर्त्त्यादिर्यत आह-"जो मुद्धाअभिसितो पंचाहिँ सहिओ य भुंजए रजां । तस्स उ पिंडो वज्जो तव्विवरीयंमि भयणा उ ॥ १ ॥" पिंडस्वरूपं च "असणाईया चउरो वरथे पाए य कंबले चैव पाउंछणए य तहा अट्ठविहो रायपिंडो तु ॥ २ ॥ [ यो मूर्भाsभिचिक्तः पंचभिः सहितश्च राज्यं भुंके । तस्यैव पिंडो धर्म्यस्तद्विपरीते भजनैव ॥ १ ॥ अशनादिकाश्चत्वारो वस्त्रं पात्रं कंबलश्चैव पादप्रोञ्छनं च तथाऽष्टविध एव राजपिण्डः ॥ १ ॥ ] दोषा आज्ञादयः ईश्वरादिप्रवेशादी व्याघातः अमं गलधिया प्रेरणा लोभ एषणाव्याघातश्रीविद्याङ्का चेत्यादय इति ॥ पंचहि ठाणेहिं समणे निम्गंथे रायंतेडरमणुपविसमाणे नाइकमति, तं० नगरं सिवा सम्वतो समंता गुत्ते गुत्तबारे, बहवे समणमाहणा णो संचाएंति भताते वा पाणाते वा निक्खमित्तते वा पविसित्तते वा तेसिं विझवणवाले रावंदेडरविसेला १ पाsिहारितं वा पीढफलगसेज्जासंथारगं पचपिणमाणे रायंते रमणुपवेसेवा २ हतस्स वा गवस वाट्ठस्स आगच्छमाणस्स भीते रायतेवर मणुपवेसिया ३ परो व णं सहसा वा बलसा वा बादावे सहाय अंतेरसणु 'अणुग्घातिक' शब्दस्य व्याख्या एवं तत् कारणाः For Pasta Use Only ~ 625~ १ ५ स्थाना० उद्देशः २ पञ्चानुवू घातिमाः अन्तःपुर प्रवेशः सू० ४१४ ४१५ ॥ ३११ ॥
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy