SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [9], उद्देशक [१], मूलं [३९७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक ॥२९॥ [३९७] दीप अनुक्रम [४३१] श्रीस्थाना- तथा 'तजातेन' देयद्रव्यप्रकारेण यत्संसृष्टं हस्तादि तेन दीयमानं कल्पिकं यस्येति विग्रह इति, उपनिधीयत इत्युप- ५स्थाना० उद्देशः१ असूत्र- निधिः-प्रत्यासन्नं यद्यथाकथञ्चिदानीतं तेन चरति तद्ग्रहणायेत्यर्थः इत्योपनिधिकः, उपनिहितमेव वा यस्य ग्रहण-I वृत्तिः | विषयतयाऽस्ति स प्रज्ञादेराकृतिगणवेन मत्वर्थीयाणप्रत्यये औपनिहित इति, तथा शुद्धा-अनतिचारा एषणा-दाकि- दुर्गमसुग है तादिदोपवर्जनरूपा 'संसहमसंसट्टे त्यादिसप्तप्रकारा अन्वतरा वा तया चरतीत्युत्तरपदवृया शुद्धैषणिकः, सङ्ख्याप्र-IMमक्षान्ति धाना:-परिमिता एव दत्तयः-सकृद्भक्कादिक्षेपलक्षणा ग्राह्याः यस्य स सङ्ख्यादत्तिका, दत्तिलक्षणश्लोकः-"दत्ती उ सत्याधुजत्तिए वारे, खिबई होति तत्तिया। अवोच्छिन्नणिवायाओ, दत्ती होइ दबेतरा ॥१॥" इति [यावतीवाराः क्षिपति तावत्यो अक्षिप्तादिदत्तयो भवन्ति । अव्युच्छिन्ननिपातायेतरयोर्दत्तिर्भवति ॥१॥] तथा दृष्टस्यैव भक्तादेलाभस्तेन चरतीति तथैव दृष्टला-ला स्थानादि भिकः, पृष्टस्यैव साधो! दीयते ते? इत्येवं यो लाभस्तेन चरतीति प्राग्वत् पृष्टलाभिकः, आचाम्ल-समयप्रसिद्धं तेन चर न यमितचर- सू०३९६ वैयावृत्त्यं पतीत्याचाम्लिकः, निर्गतो घृतादिविकृतिभ्यो यः स निम्विकृतिका, पुरिमार्द्ध-पूर्वाहलक्षणं प्रत्याख्यानविशेषोऽस्ति यस्य स तथा, परिमितो-द्रव्यादिपरिमाणतः पिण्डपातो-भक्तादिलाभो यस्यास्ति स परिमितपिण्डपातिका, भिन्नस्यैव-स्फोटितस्यैव कापिण्डस्य सक्तुकादिसम्बन्धिनः पातो-लाभो यस्यास्ति स भिन्नपिण्डपातिकः । ग्रहणानन्तरमभ्यवहरणं भवतीत्यत एतदु-1 च्यते-'अरसं' हिड्नवादिभिरसंस्कृतमाहारयतीत्यरसो वाऽऽहारो यस्यासावरसाहारः, एवं सर्वत्र, नवरं विरसं-विगतरसं *पुराणधान्यौदनादि, रूक्षं तैलादिवर्जितमिति, तथा अरसेन जीवितुं शीलमाजन्मापि यस्य स तथा, एवमन्यत्रापि । 'ठाणाइए'त्ति स्थान कायोत्सर्ग: तमतिददाति-प्रकरोति अतिगच्छति वेति स्थानातिदः स्थानातिगो वेति, उत्कुटुका-1 FarPurwanaBNamunoonm ~599~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy