SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [३९७] दीप अनुक्रम [४३१] श्रीस्थाना सूत्रवृत्तिः ॥ २९७ ॥ “स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) स्थान [५], उद्देशक [१], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ] मूलं [ ३९७] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः स्थाना० सत्याद्युत्क्षिप्तादि स्पतिद्वित्रिचतुःपंचेंद्रियाजीवेषु प्रेक्षोत्प्रेक्षप्रमार्जनपरिष्ठापन मनोवाक्कायेषु ॥ १ ॥ ] अथवा - "पश्चाश्रवाद्विरमणं पञ्चेन्द्रि यनिग्रहः कषायजयः । दण्डत्रयविरतिश्चेति संयमः सप्तदशभेदः ॥ १ ॥” इति, तथा तप्यतेऽनेनेति तपः, यतोऽभ्यधायि ॐ उद्देशः १ "रसरुधिरमांसमेदोऽस्थिमज्ज शुक्राण्यनेन तप्यन्ते । कर्माणि वाऽशुभानीत्यतस्तपो नाम नैरुतम् ॥ १ ॥" [ साम्वर्थमि७ दुर्गमसुगत्यर्थः > तच्च द्वादशधा यथाऽऽह - "अणसणमूणोयरिया वित्तीसंखेवणं रसच्चाओ । कायकिलेसो संकीणया य बज्झो मक्षान्तितवो होइ ॥ १ ॥ पायच्छित्तं विणओ बेयावचं तहेव सम्झाओ। झाणं उस्सग्गोऽविय अग्भितरओ तवो होइ ॥ २ ॥" इति [ अनशनमबमौदर्य वृतिसंक्षेपो रसत्यागः कायक्लेशः संलीनतेति बाह्यं तपो भवति ॥ १ ॥ प्रायश्चित्तं विनयो वैयावृत्त्यं तथैव स्वाध्यायो ध्यानमुत्सर्गः अपि चाभ्यन्तरं तपो भवति ॥ १ ॥ ] 'चिघाए'ति त्यजनं त्यागः- संविनैकसा- 8 स्थानादि म्भोगिकानां भक्तादिदानमित्यर्थः, गाथे चात्र- "तो कयपञ्चक्खाणो आयरियगिलाणवाउहाणं । देजाऽसणार संते ४० ३९६ लाभ कयवीरियायारो ॥ १ ॥ संविग्गअन्नसंभोइयाण देसिज्ज सगुगकुलाणि । अतरंतो वा संभोइयाण देखे जहसमाही ॥ २ ॥” इति [ ततः कृतप्रत्याख्यानः आचार्यग्यानबालवृद्धानां । सति लाभेऽशनादि दद्यात् कृतवीर्याचारः ॥ १ ॥ ] १ सू० १९७ कयपश्चक्खाणोऽविय आव० ) संविग्नान्यसंभोगिकानां श्राद्धकुलानि दर्शयेत् । सांभोगिकानामध्यशको यथासमाधि देशयेत् ॥ १ ॥ ] ब्रह्मचर्ये -मैथुनविरमणे तेन वा बासो ब्रह्मचर्यवास इत्येष पूर्वोच्चैः सह दशविधः श्रमणधर्म इति, अन्यत्र त्वयमेवमुक्त:- " खंती य मद्दवऽज्जव मुती तवसंजमे य बोद्धव्वे । सच्चं सोयं आकिंचणं च वंभं च जइधम्मो ॥ १ ॥” इति [ क्षान्तिश्च माद्देवमार्जवं मुक्तिस्तपः संयमश्च बोद्धव्यः । सत्यं शौचमाकिंचन्यं च ब्रह्म च यतिधर्मः ॥ १ ॥ ] वैयावृत्त्य ( For Penal Use On ~ 597 ~ ॥ २९७ ॥ nary org
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy