SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति स्थान [४], उद्देशक [४], मूलं [३४१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३४१] या इति भक्षणाधिकारादाशीविषसूत्र, सुगमश्चेदं, नवरं 'आसीविसत्ति आश्यो-दंष्ट्रास्तासु विष येषां ते आशीविषाः, ते च है कर्मतो जातितश्च, तत्र कर्मतस्तिर्यङमनुष्याः कुतोऽपि गुणादाशीविषाः स्युः, देवाश्चासहस्राराच्छापादिना परब्यापाद नादिति, उकच-"आसी दाढा तग्गयमहाविसाऽऽसीविसा दुविद्द भेया । ते कम्मजाइभेएण णेगहा चउबिहविग्गप्पा ॥१॥" [आशी द्रष्टा तक्तमहाविषा आशीविषा द्विविधभेदाः ते कर्मजातिभेदेन नैकधा चतुर्विधविकल्पाः ॥१॥ (वृश्चिकमंडुकोरगनरा:)] इति, जातित आशीविषा जात्याशीविषा:-वृश्चिकादयः, केवइय'त्ति कियान विषयो-योचरो विपस्येति | गम्यते, प्रभुः-समर्थः, अ.भरतस्य यत्प्रमाण-सातिरेकत्रिषष्ट्यधिकयोजनशतद्वयलक्षणं तदेव मात्रा-प्रमाणं यस्याः साऽर्द्धभरतपमाणमात्रा तां बोन्दि-शरीरं विषेण-स्वकीयाशीप्रभवेण करणभूतेन विषपरिणतां-विषरूपापन्नां विषपरिगतासमिति कचिसाठे तव्याप्तामित्यर्थः, 'विसहमाणि' विकसन्ती विदलन्ती 'कर्नु' विधातुं विषयः सा-गोचरोऽसौ अथवा से तस्य वृश्चिकस्य, विषमेवार्थों विषार्थस्तद्भावस्तत्ता तस्या विषार्थताया-विषत्वस्य तस्यां वा 'नो चेव'त्ति नैवेत्यर्थः | 'सम्पत्त्या' एवंविधवोन्दिसम्प्राप्तिद्वारेण 'करिस'त्ति अकार्युर्वृश्चिका इति गम्यते, इह चैकवचनप्रक्रमेऽपि बहुवचदाननिर्देशो वृश्चिकाशीविषाणां बहुत्वज्ञापनार्थ, एवं कुर्वन्ति करिष्यन्ति, त्रिकालनिर्देशवामीषां चैकालिकत्वज्ञापना, समयक्षेत्रं-मनुष्यक्षेत्रं । विषपरिणामो हि व्याधिरिति तदधिकाराद् व्याधिभेदानाइ चबिहे वाही पं० २०-वातिते पिचिते सिभिते सन्निवातिते, चडविदा विगिरा पं० सं०-विज्जो ओसधाई आपरे परिचारते । (सू०२४३) चचारि तिगिच्छग्म पं० ०-भादविगिच्छते नाममेगे णो परविविच्छते १ परतिगि दीप अनुक्रम [३६४] अत्र मुद्रण-दोष दृश्यते:- मूल-संपादने (सू० ३४३) लिखितम्, (मूल संपादनमें सू० ३४३ छपा है, यहां सूत्रांक ३४२ आता है, मगर ३४३ छापा है, उसका कारण यह है की इसके पहले सूत्रांक ३३८ दो बार छप गया था, इसलिए शायद बादमे यह गलती सुधारली गई है)। ~532~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy