SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [३], मूलं [३३८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३३८] रुसकर त० सम्वत्थुते तदन्नवत्थुते पडिनिभे हेतू हेऊ ५, चउबिहे-५००-जावते थावते धंसते लूसते, अथवा हेऊ चलबिहे पं० २०-पक्षक्खे अणुमाणे ओवम्मे आगमे, अहवा हेऊ चउडिरहे पं० २०-भत्थित्तं अस्थि सो देऊ १, अस्थित्तं णस्थि सो हेऊ २, गस्थित् अस्थि सो हेऊ ३, पत्थित्तं णस्थि सो हेऊ ४ (सू० ३३८) तत्र ज्ञायते अस्मिन् सति दाान्तिकोऽर्थ इति अधिकरणे प्रत्ययोपादानात् ज्ञातं-दृष्टान्तः, साधनसद्भावे साध्यस्यावश्यंभावः साध्याभावे वा साधनस्यावश्यमभाव इत्युपदर्शनलक्षणो, यदाह-"साध्येनानुगमो हेतो, साध्याभावे च* नास्तिता । ख्याप्यते यत्र दृष्टान्तः, स साधर्वेतरो द्विधा ॥१॥” इति, तत्र साधर्म्यदृष्टान्तोऽग्निरत्र धूमाद्यथा महानस इति, वैधर्म्यदृष्टान्तस्तु अन्यभावे धूमो न भवति यथा जलाशये इति, अथवा आख्यानकरूपं ज्ञातं, तच्च चरितकल्पितभेदात् द्विधा, तत्र चरितं यथा निदानं दुःखाय ब्रह्मदत्तस्येव, कल्पितं यथा प्रमादवतामनित्यं यौवनादीति | देशनीयं, यथा पाण्डुपत्रेण किशलयानां देशितं, तथाहि-"जह तुम्भे तह अम्हे तुम्भेऽविय होहिहा जहा अम्हे । अप्पाहेइ पडतं पंडुयपत्तं किसलयाणं ॥१॥” [यथा यूयं तथा वयं यूयमपि भविष्यथ यथा वयं शिक्षयति पतत् पांडुपत्रं किशलयान् ॥ १॥] इति, अथवोपमानमात्रं ज्ञातं सुकुमारः करः किशलयमिवेत्यादिवत्, अथवा ज्ञातम्उपपत्तिमात्रं ज्ञातहेतुत्वात् , कस्माद्यवाः क्रीयन्ते? यस्मान्मुधा न लभ्यन्ते इत्यादिवदिति, एवमनेकधा साध्यप्रत्यायन स्वरूपं ज्ञातमुपाधिभेदात् चतुर्विधं दर्शयति-तत्र आ-अभिविधिना हियते-प्रतीती नीयते अप्रतीतोऽर्थोऽनेनेत्याहशरणं, यत्र समुदित एव दार्शन्तिकोऽर्थः उपनीयते यथा पापं दुःखाय ब्रह्मदत्तस्येवेति, तथा तस्य-आहरणार्थस्य देश दीप अनुक्रम [३६०] आहरणस्य भेदा: ~510~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy