SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [१], मूलं [२७७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२७७] तयः कू दीप श्रीस्थाना-IXमहतः सत्त्वोपघातस्य कारणत्वाञ्चेति, इह विकृतिप्रस्तावाद् विकृतयो वृजगाथाभिः प्ररूप्यन्ते-खीरं ५ दहि ४ णक- ४ स्थाना० नसूत्र- णीयं ४ घयं ४ तहा तेलमेव ४ गुड २ मज २। महु ३ मंसं ३ चेव तहा ओगाहिमगं च दसमी उ॥१॥ गो- उद्देशः १ वृत्तिः महिसुट्टिपसूर्ण एलगखीराणि पंच चत्तारि । दहिमाइयाई जम्हा उट्टीणं ताणि णो हुंति ॥२॥ चत्तारि होति तेल्ला अग्रमहि तिलअयसिकुसुंभसरिसवाणं च । विगईओ सेसाई डोलाईणं न विगईओ॥३॥ दवगुलपिंडगुला दो मज पुण कट्ठ- | पीप्रकर॥२०५॥ पिछनिष्फनं । मच्छियकोत्तियभामरभेयं च तिहा महुँ होइ ॥ ४ ॥ जलथलखहयरमंसं चम्म बस सोणियं तिहेयपि । |णं विकआइल्ल तिन्नि चलचल ओगाहिमगं च विगईओ ॥५॥ आदिमानि त्रीणि चलचलेत्येवं पक्कानि विकृतिरित्यर्थः "सेसा न होति विगई अ जोगवाहीण ते उ कप्पती । परिभुजंति न पायं जं निच्छयओ न नजति ॥१॥ एगेण चेव तवओ मटाकाराणि पूरिजति पूयएण जो ताओ । बीओवि स पुण कप्पइ निविगई लेवडो नवरं ॥२॥" इत्यादि । अचेतनान्तराधिकारा-| अवगाहदेव गृहविशेषान्तरं दृष्टान्ततयाऽभिधित्सुः पुरुपस्त्रियोश्चान्तरं दार्शन्तिकतया अभिधातुकामः सूत्रचतुष्टयमाह- नाःप्रज्ञ'चत्तारि कूडेत्यादि, कूटानि शिखराणि स्तूपिकास्तद्वन्त्यगाराणि-गेहानि-अथवा कूट-सत्त्वबन्धनस्थानं तद्वदगाराणि | प्रायः क्षीर दधि नवनीत घृतं तथा तैलमेव गुरो मयं मधु मांस चैव तथाऽवगा हिमं च दशमी तु॥१॥ गोमहिन्युष्ट्रीपानामेरकस्य धीराणि पक्ष दध्या & सू०२७३दीनि चतुओं यस्माद्दष्ट्रीणां तानि न भवन्ति ॥ २॥ चत्वारि भवन्ति तैलानि तिलातसौकुसुंभसर्पपाणां च विकृतयः शेषाणि डोलियादीनां न विकृतयः॥३॥ वगुपिटगुटी द्वौ मर्य पुनः काष्ठपिष्ट निष्पन माक्षिककोतिकभ्रामरभेदेन मधु त्रिपा भवति ॥ ४॥ जलस्थलबचरमांसानि वर्म बना सोणितं त्रिधैतदपि ॥२०५॥ आदिम पकानत्रयं भवनाहिम ब विकृतिस्तु ॥५॥ शेषा विकृतयो न भवति ते योगवाहिनां कल्पन्ते प्रायः परिझुंजते न यनिधयतो न शायवे ॥१॥ एकेसानापूपेन कटाहदेव यः पूर्यते ततः द्वितीयोऽपि स पुनः कल्पते निर्विकृतिको लेपतत्परम् ॥२॥ अनुक्रम [२९१] २७७ ~ 413~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy