SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [१], मूलं [२६८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२६८] गानि ज्ञानादीनि यस्य सन्ति स केवलीति, सिद्धत्वस्य कर्मक्षपणस्य च एकसमये सम्भवात् प्रथमसमयसिद्धस्येत्यादि व्यपदिश्यते। असिद्धानां तु हास्यादयो विकारा भवन्तीति हास्य तावञ्चतुःस्थानकावतारित्वादाह पहिं ठाणेहिं हासुप्पत्ती सिता तं०-पासित्ता भासेत्ता सुणेत्ता संभरेत्ता (सू० २६९) चउबिहे अंतरे पं०तं. -कट्ठतरे पम्हंतरे लोहंतरे पत्थरंतरे, एवामेव इतिथए वा पुरिसस्स वा चउबिहे अंतरे पं० २०-कहतरसमाणे पम्हसरसमाणे लोहंतरसमाणे पत्थरंतरसमाणे (सू०२७०) चत्तारि भयगा पं०२०-दिवसभयते जत्ताभयते उचत्तभयते कच्चालभयते (सू० २७१) पत्तारि पुरिसजाता पं० सं०-संपागडपडिसेवी णामेगे जो पच्छन्नपडिसेवी पच्छन्नपडिसेवी णामेगे णो संपागडपडिसेवी एगे संपागढपडिसेवीवि पच्छन्नपडिसेवीवि एगे नो संपागपटिसेवी णो पच्छन्नपडिसेवी (सू०२७२) 'चउही'त्यादि, हसनं हासः-हासमोहोदयजनितो विकारस्तस्योत्पत्तिः-उत्पादः हासोत्पत्तिः 'पासित्त'त्ति दृष्ट्वा विदूषकादिचेष्टां चक्षुषा, तथा भाषित्वा वाचा किचिचसूरिवचनं तथा श्रुत्वा श्रोत्रेण परोकं तथाविधवाक्यं तथा तथाविधमेव चेष्टावाक्यादिकं स्मृत्वा हसतीति शेषः, एवं दर्शनादीनि हासकरणानि भवन्तीति । असिद्धानामेव धर्मान्तरनिरूपणाय दृष्टान्तदान्तिकार्थवत्सूत्रद्वयम्, 'चउब्धिहें' इत्यादि, काष्ठस्य च काष्ठस्य चेति काष्ठयोरन्तरं-विशेषो रूपनिर्माणादिभि रिति काष्ठान्तरमेवं पक्ष्म-कर्पासरूतादि पक्ष्मणोरन्तरं विशिष्टसौकुमार्यादिभिः लोहान्तरं अत्यन्तच्छेदकत्वादिभिः दप्रस्तरान्तरं-पाषाणान्तरं चिन्तितार्थप्रापणादिभिरिति, 'एवमेव' काष्ठाद्यन्तरवत्, स्त्रिया वा ख्यन्तरापेक्षया पुरुषस्य दीप अनुक्रम [२८२] ~ 408~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy