SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [१], मूलं [२४७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२४७] SACREASELECk तत्तो अ मुहमपणगस्स पढमसमओववन्नस्स ॥४॥जो किर जहन्नजोगो तदसंखेजगुणहीणमेकेके । समए निरुंभमाणो देहतिभागं च मुंचतो ॥ ५॥ रुंभइ स काययोगं संखाईतेहिं चेव समएहिं । तो कयजोगनिरोहो सेलेसीभावणामेइ M॥६॥ शैलेशस्येव-मेरोरिव या स्थिरता सा शैलेशीति, 'हस्सक्खराई मज्झेण जेण कालेण पंच भन्नति । अच्छइ से लेसिगओ तत्तियमेतं तओ कालं ॥१॥ तणुरोहारंभाओ झायइ सुहुमकिरियाणियदि सो। वोच्छिन्नकिरियमप्पडिवाई सेलेसिकालंमि ॥२॥” इति । अथ शुक्लध्यानलक्षणान्युच्यन्ते–'अवहेत्ति देवादिकृतोपसर्गादिजनितं भयं चलनं वा व्यथा तस्या अभावो अव्यथम् , तथा देवादिकृतमायाजनितस्य सूक्ष्मपदार्थविषयस्य च संमोहस्य-मूढताया निषेधादसम्मोहः, तथा देहादात्मन आत्मनो वा सर्वसंयोगानां विवेचनं-बुया पृथकरणं विवेका, तथा निःसङ्गतया देहोपधित्यागो व्युत्सर्ग इति । अत्र विवरणगाथा-"चालिजइ बीहेइ व धीरो न परीसहोवसग्गेहिं । सुहुमेसु न संमुझइ भावेसु न देवमायासु २॥१॥ देहविवित्तं पेच्छइ अपाणं तय सव्वसंजोगे ३ । देहोवहिवुस्सगं निस्संगो सम्बहा कुणा ॥२॥” इति, आलंबनसूत्र व्यक्तं, तत्र गाथा-"अह खंतिमद्दवजवमुत्तीओ जिणमयप्पहाणाओ। आलंबणाई १ ततश्च सूक्ष्मपनकस्य प्रथमसमगोपनस्य ॥ ४॥ यः किल जघन्ययोगलदराज्ञोयगुणहीनमे कै कस्मिन् समये निधन बेहविभागं च {चन् ॥ ५ ॥स काययोग सङ्ख्यातीतथैव समयै गदि ततः कृतयोगनिरोधः शैलेशीभावना एति ॥६॥ बेन मध्येन कालेन पंच इवाक्षराणि भष्यन्ते । तायन्मानं कालं ततः का शैलेशीगततिति ॥ १॥ तनुरोधारम्भात् ध्यायति सूक्ष्मकियानिवृत्ति सः । व्युच्छिमकियमप्रतिपाति शैलेशीकाले ॥ २ ॥ २ चास्यते विभेति वा धीरो न परियहो पसमः सूक्ष्मेध्यपि भायेषु न संमुताति न च देवमायासु ॥१॥ आत्मानं देह विवि प्रेक्षते तथा सर्वसंयोगाच वेहोपषिपुत्सर्ग निस्सैगः सर्वथा करोति ॥३॥ | अथ क्षान्तिमार्दवावमुख्यः आलंबनानि दीप अनुक्रम [२६१] चत्वार: ध्यानस्य वर्णनं ~386~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy