SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [२४६] टीप अनुक्रम [२६०] श्रीस्थानासूत्रवृत्तिः ॥ १८७ ॥ "स्थान" अंगसूत्र - ३ ( मूलं + वृत्तिः ) उद्देशक [1] स्थान [४], ..आगमसूत्र [०३ ], अंग सूत्र [०३] मुनि दीपरत्नसागरेण संकलित .... Education Internation *******... - मिलापसंसूचनार्थं निरयायुष्के कर्माणि अक्षीणे यावत्करणात् अवेइए इत्यादि दृश्यमिति ४, निगमयन्नाह - 'इचेपहिं'ति, इति एवंप्रकारैरेतैः- प्रत्यक्षैरनन्तरोक्तत्वादिति । अनन्तरं नारकस्वरूपमुक्तं, ते चासंयमोपष्टम्भकपरिग्रहादुखयन्त इति त द्विपक्षभूतं परिग्रहविशेषं चतुःस्थानकेऽवतारयन्नाह - 'कप्पंती'त्यादि, कल्पन्ते - युज्यन्ते निर्गता ग्रन्थाद्-बन्धहेतोर्हिरव्यादेर्मिथ्यात्वादेश्चेति निर्मन्ध्यः साध्व्यस्तासां सङ्घाव्यः- उत्तरीयविशेषरूपा धारयितुं वा परिग्रहे परिहर्तुं वा परिभोक्छुमिति, द्वौ हस्तौ विस्तारः - पृथुत्वं यस्याः सा तथा कल्पन्त इति क्रियापेक्षया कर्तृत्वात् संघाटीनां, 'एगं दुहत्थवित्थारं, एगं चउहत्यवित्थारं 'ति प्रथमा स्यात्तदर्थे च प्राकृतत्वात् द्वितीयोक्ता, धारयन्ति परिभुञ्जते चेति, प्रत्ययपरिणामेन वेति (वा) क्रियानुस्मृतेः द्वितीयैव तत्र प्रथमा उपाश्रये भोग्या त्रिहस्तविस्तारयोरेका भिक्षागमने द्वितीया विचारभूमिगमने चतुर्थी समवसरणे, उक्तं च "संघाडीओ चउरो तत्थ दुहत्था जवसयंमि ॥ दुन्नि तिहत्थायामा भिक्खड़ा एग एग उच्चारे। ओसरणे चउहत्था निसन्नपच्छायणी मसिणा ॥ १ ॥” इति नारकत्वं ध्यानविशेषाद्, ध्यानविशेषार्थमेव च संघाव्यादिपरिग्रह इति ध्यानं प्रकरणत आह चारि झाणा पं० [सं० अट्टे झाणे रोदे झाणे धम्मे झाणे सुके झाणे, अट्टे झाणे चउबिहे पं० नं० - अमणुन्नसंपओगसंपत्ते तस्स विप्पओगसतिसमण्णागते यावि भवति १, मणुन्नसंपओगसंपत्ते तस्स अविप्पयोगसतिसमण्णागते या भवति २ आकसंपओगसंपत्ते तस्स विप्पओगसतिसमण्णागए यावि भवति ३, परिजुसितकामभोगसंपओगसंपत्ते [१] संघाव्यतस्तत्र द्विता उपाध्ये | द्वे त्रिहस्तायामे भिक्षाये एका उच्चारे बैंका अवसरणे चतुर्हस्ता निषणप्रच्छादनी मसृणा ॥१॥ For Parts Only मूलं [२४६] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ~ 377 ~ ४ स्थानकाध्ययने उद्देशः १ ध्यानानि सू० २४७ ॥ १८७ ॥
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy