SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [१], मूलं [२३९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२३९]] दीप अनुक्रम [२५३] (सू० २३८) चत्तारि वत्था, पं० सं०-सुद्धे णाम एगे सुद्धे १ सुद्धे णामं पगे असुद्धे २ असुद्धे णार्म एगे सुद्धे ३ असुद्धे णाम एगे असुद्धे ४, एवामेव चत्तारि पुरिसजाता पं० ०-सुद्धे णामं एगे सुद्धे चउभंगो ४, एवं परिणतरूवे वस्था सपडिवक्या, चत्तारि पुरिसजाता पं० -सुद्धे णामं एगे सुद्धमणे घउभंगो ४, एवं संकप्पे जाव परक्कमे (सू० २३९) स्फुट, परं प्रतिमा-भिक्षुप्रतिमा द्वादश समयप्रसिद्धास्ताः प्रतिपन्नः-अभ्युपगतवान् यस्तस्य, याच्यतेऽनयेति याचनी| पानकादेः दाहिसि मे एत्तो अन्नतरं पाणगजायमित्यादिसमयप्रसिद्धक्रमेण, तथा प्रच्छनी मार्गादेः कथश्चित्सूत्रार्थयोवों, तथा अनुज्ञापनी अवग्रहस्य तथा पृष्टस्य केनाप्यर्थादेाकरणी-प्रतिपादनीति ॥ भाषाप्रस्तावादापाभेदानाह-चत्तारि भासे'त्यादि, जातम्-उत्पत्तिधर्मकं तच्च व्यक्तिवस्तु, अतो भाषाया जातानि-व्यक्तिवस्तूनि भेदा:-प्रकाराः भाषाजातानि, तत्र सन्तो मुनयो गुणाः पदार्था वा तेभ्यो हितं सत्यमेकं-प्रथम सूत्रक्रमापेक्षया भाष्यते सा तया वा भाषणं |वा भाषा-काययोगगृहीतवाग्योगनिसृष्टभाषाद्रव्यसंहतिः तस्या जात-प्रकारो भाषाजातं अस्त्यात्मेत्यादिवत्, द्वितीय सूत्रक्रमादेव 'मोसं'ति प्राकृतत्वान्मृषा-अनृतं नास्त्यात्मेत्यादिवत्, तृतीयं सत्यमृषा-तदुभयस्वभावं आत्माऽस्त्यकर्तेत्यादिवत्, चतुर्थमसत्यामृषा-अनुभयस्वभावं देहीत्यादिवदिति, भवतश्चात्र गाथे-"सच्चा हिया सतामिह संतो मुणओ गुणा पयत्था वा । तबिवरीया मोसा मीसा जा तदुभयसहावा ॥१॥ अणहिगया जा तीसुवि सद्दो चिय १ सला हिता सतामिह सन्तो मुनयो गुणाः पदार्थाचा । तद्विपरीता मृषा मिश्रा सा या तदुभयसभावा ॥१॥ या तिसयपि अनधिकता ~370~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy