SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति स्थान [३], उद्देशक [४], मूलं [२१४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक २१४] बुइए, नो चेव णं संपत्तीए विउम्बिसु ३, एवं सक्केऽवि दो केवलकप्पे जंबुद्दीवे दीये जाव आइने करेज"त्ति, परिचारणा कामासेवा तदृद्धिः अन्यान् देवानन्यसत्का देवीः स्वकीया देवीरभियुज्यात्मानं च विकृत्य परिचारयतीत्येवमुक्तलक्षणेति २ । सचित्ता-स्वशरीराममहिष्यादिसचेतनवस्तुसम्पत् अचेतना-वखाभरणादिविषया मिश्रा-अलङ्कृतदेव्यादिरूपा ३। अतियानं-नगरप्रवेशः, तत्र ऋद्धि-तोरणहट्टशोभाजनसम्भद्दादिलक्षणा निर्यानं-नगरान्निर्गमः तत्र ऋद्धिः-हस्तिकल्पनसामन्तपरिवारादिका बलं-चतुरङ्गं वाहनानि-वेगसरादीनि कोशो-भाण्डागारं कोष्ठा-धान्यभाजनानि तेषामगारोह कोष्ठागारं धान्यगृहमित्यर्थः तेषां तान्येव वा ऋद्धिर्या सा तथा ४ । सचित्तादिका पूर्ववद् भावनीयेति ५ । ज्ञानद्धिविशिष्ट श्रुतसम्पत् , दर्शनर्द्धिः-प्रवचने निम्शवितादित्वं प्रवचनप्रभावकशाखसम्पदा चारिबर्द्धिनिरतिचारता । सचित्ता शिष्यादिका अचित्ता वस्त्रादिका मिश्रा तथैवेति । इह च विकुर्वणादिकजयोऽन्येषामपि भवन्ति, केवलं देवादीनां विशेषवत्यस्ता इति तेषामेवोक्ता इति । ऋद्धिसद्भावे च गौरवं भवतीति त दानाह ततो गारवा पं० सं०-डीगारवे रसगारखे सातागारवे (सू० २१५) तिविधे करणे पं० सं०-धम्मिते करणे अधम्मिए करणे धम्मिताधम्मिए करणे (सू० २१६) तिविहे भगवता धम्मे पं० सं०-मुअधिज्झिते सुज्झातिते सुतवस्सिते, जया मुअधिज्जितं भवति तदा सुज्झातियं भवति जया सुज्झातियं भवति तदा सुतवस्सियं भवति, से सुअधिज्जिते सुज्जमातिते सुतवस्सिते सुतक्खाते णं भगवता धम्मे पण्णचे (सू०२१७) १न चैव संपच्या व्यकार्षांत निकरोति विकरिभाति । एवं शकोऽपि द्वौ केवलकापी जंबूद्वीपी द्वीपी आफीणों यावरांत ।। SARKASAXY दीप अनुक्रम [२२८] ~348~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy