SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति स्थान [३], उद्देशक [४], मूलं [२०८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: जन्सूत्र प्रत सूत्रांक [२०८] बङ्गानि सू०२०९ दीप अनुक्रम [२२२] श्रीस्थाना- वो जाणइ पणीय केणेयं । किं वा चरणेणं तू दाणेण विणा उकिं हवा ॥१॥” इति, सूत्र-व्याख्येयमर्थः-तद् ३ स्थान व्याख्यानं नियुक्त्यादिस्तदुभयं-द्वितयमिति तत्प्रत्यनीकता-"कोया वया य ते चिय ते चेव पमाय अप्पमाया य । काध्ययने वृत्तिः मोक्खाहिगारियाणं जोइसजोणीहि किं कजं ॥१॥" इत्यादिदूषणोद्भावनमिति । उक्ता कल्पस्थितिर्गर्भजमनुजाना-18| उद्देशः४ दमेव तच्छरीरं च मातापितृहेतुकमिति तयोस्तदङ्गेषु हेतुत्वे विभागमाह मातापि॥१७॥ ततो पितियंगा पं० सं०-अट्ठी अद्विमिंजा केसमंसुरोमनहे । तओ माउयंगा पं० त०-मंसे सोणिते मत्थुलिंगे (सू०२०९) सूत्रद्वयं कण्ठ्यं, केवलं पितुः-जनकस्याङ्गानि-अवयवाः पित्रङ्गानि प्रायः शुक्रपरिणतिरूपाणीत्यर्थः, अस्थि प्रतीतं १ अस्थिमिजा-अस्थिमध्यरसः २ केशाच-शिरोजाः श्मश्रु च-कूर्चः रोमाणि च-कक्षादिजातानि नखाश्च-प्रतीताः केशश्मश्रुरोमनखमित्येकमेव प्रायः समानत्वादिति । मात्रङ्गानि आर्त्तवपरिणतिप्रायाणीत्यर्थः, मांसं प्रतीतं, शो|णित-रकं, मस्तुलि-शेष मेदाफिफिसादि, कपालमध्यवर्ति भेजकमित्येके । पूर्वोकस्थविरकल्पस्थितिप्रतिपन्नस्य विशिष्टनिर्जराकारणान्यभिधातुमाह तिहिं ठाणेहि समणे णिग्गंथे महानिबरे महापज्जवसाणे भवति, तं-कया णं अहं अप्पं वा बहुयं का सुर्य अहिजि १वा जानाति केनेदं प्रणीतं! । किंवा दानेन विना चारित्रेण भवति इति ॥१॥ २ काया ब्रतानि च तान्येव प्रमादा अप्रमादाय त एव । मोक्षा-॥१७॥ विकारिणां ज्योतियोनिभिः किं कार्यम् ॥२॥ हो ~343~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy