SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [२०३] दीप अनुक्रम [२१७] "स्थान" अंगसूत्र - ३ ( मूलं + वृत्तिः) उद्देशक [४]. मुनि दीपरत्नसागरेण संकलित .... - स्थान [३], ..आगमसूत्र [०३ ], अंग सूत्र [०३] Education Internation अवि फेलति विलमगुणं साहणहीणा जहा विज्जा ॥ १ ॥” इति अव्यवसितम् - अनुपशान्तं प्राभृतमिव प्राभृतं नरकपालकौशलिकं परमक्रोधो यस्य सोऽव्यवसितप्राभृतः, उतं च - "अप्पेवि पारमाणिं अवराहे वयइ खामियं तं च । बहुसो उदीरयंतो अविओसियपाहुडो स खलु ॥ १ ॥” इति, 'पारमाणि' परमक्रोधसमुद्घातं व्रजतीति भावः, एतस्य वाचने इहलोकतरत्यागोऽस्य प्रेरणायां कलहनात् प्रान्तदेवताछलनाच्च, परलोकतोऽपि त्यागः, तत्र श्रुतस्य दत्तस्य निष्फलत्वात्, ऊपरक्षितबीजवदिति, आह च - "देविहो उ परिचाओ इह चोयण कलह १ देवयाछलणं २ । परलोगंमि अ अकलं खित्तंपि व ऊसरे बीयं ॥ १ ॥” इति एतद्विपर्ययसूत्रं सुगमं । श्रुतदानस्यायोग्या उक्ताः, इदानीं सम्यक्त्वस्याप्ययोग्यानाह - 'तओ' इत्यादि कण्ठ्यं, किन्तु दुःखेन कृच्छ्रेण संज्ञाप्यन्ते प्रज्ञाप्यन्ते बोध्यन्त इति दुःसंज्ञाप्याः, तत्र दुष्टो - द्विष्टः तत्त्वं प्रज्ञापकं वा प्रति स चाप्रज्ञापनीयो, द्वेषेणोपदेशाप्रतिपत्तेः, एवं मूढो गुणदोषानभिज्ञः, व्युद्माहितः- कुप्रज्ञापकदृढीकृतविपर्यासः सोऽप्युपदेशं न प्रतिपद्यते, उक्तं च “पुब्वं कुग्गाहिया केई, बाला पंडियमाणिणो । नेच्छति कारणं सोउं, दीवजाए जहा गरे ॥ १ ॥” इति एतेषां स्वरूपं कल्पात् कथाकोशाच्चावसेयमिति । एतद्वि 2 १] फलवीच्छितं फलं विद्या विपुलमगुणं साधनहीना फडति यथा विद्या ॥ १ ॥ २ अल्पेऽपि अपराधे कोपं अजति क्षामितं च बहुश उदीरयति सोऽव्युपितप्राभृतः ॥ १ ॥ ३ द्विविधस्तु परित्यागः इह चोदने कलहः देवतानं परलोके चाफलं ऊपरे क्षेत्रे बोजमिन ॥ १ ॥ ४ पूर्व कुमाहिताः केचि द्वाला पंडितमानिनः । नेच्छन्ति कारणं श्रोतुं द्वीपजाता यथा नराः ॥ १ ॥ ( बुग्गाहियेति गाथावृत्तिः ). मूलं [२०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः For Parts Only ~ 334 ~ www.nary.or
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy