SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [३], उद्देशक [४], मूलं [१९६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१९६] दयो दशेति, आह प-"ऐसणगवेसणन्नेसणा य गहणं च होंति एगट्ठा । आहारस्सिह पगया तीय य दोसा इमे होति ॥१॥ संकिय १ मक्खिय २ निक्खित्त ३ पिहिय ४ साहरिय ५ दायगु ६म्मीसे ७। अपरिणय ८ लित्त छड्डिय १० एसणदोसा दस हवंति ॥ २॥" इह च 'सोलेस उग्गमदोसा गिहियाओ समुहिए वियाणाहि । उष्मायणाय दोसा सा-1 हओ समुडिए जाण ॥३॥ एषणादीपास्तूभयसमुत्था इति, एवमुद्गमादिभिदोषरविद्यमानतया वा विशुद्धिा-पिण्डच-| रणादीनां निर्दोषता सा उन्नमादिविशुद्धिरुद्मादीनां वा विशुद्धिर्या सा तथेति, इदमेवातिदिशन्नाह एवं चिसोहीं। ज्ञानस्य-श्रुतस्याराधना-कालाध्ययनादिष्वष्टस्वाचारेषु प्रवृत्त्या निरतिचारपरिपालना ज्ञानाराधना, एवं दर्शनस्य निःशङ्कितादिषु चारित्रस्य समितिगुप्तिषु, सा चोत्कृष्टादिभेदा भावभेदात् कालभेदाति, ज्ञानादिप्रतिपतनलक्षणः सविश्यमानपरिणामनिवन्धनो ज्ञानादिसइक्लेशा, ज्ञानादिशुद्धिलक्षणो विशुज्यमानपरिणामहेतुकस्तदसइक्लेशः। 'एवं|मिति, ज्ञानादिविषया एवातिकमादयश्चत्वारः, तत्राधाकर्माश्रित्य चतुर्णामपि निदर्शनम्-"आहाकम्मामंतण पडिसुणमाणे अइकमो होइ १ । पयभेयादि वइक्कम २ गहिए तइश्एयरो गिलिए ॥१॥” इति, इस्थमेवोत्तरगुणरूपचारित्रस्य चत्वारोऽपि, एतदुद्देशेन ज्ञानदर्शनयोस्तदुपग्रहकारिद्रव्याणां च पुस्तकचैत्यादीनामुपघाताय मिथ्याशामुपबृंहणार्थ एषणा गवेषणाऽन्वेषणा च प्रहणं च भवमयेकार्थानि आहारस्येह प्रकृतः तस्मां च दोषा इमे भवन्ति ॥१॥शंकित: अक्षितः निक्षिप्तः पिहितः संहतः दायक उन्मिश्रः । अपरिणतः लिप्तः छर्षितः एषणादोषा दश भवन्ति ॥ २॥ २ षोडशोगमदोषान् गृहिणः समुत्थितान् विजानीहि । उत्पादनाचा दोषान् साधोः | समुत्थितान् जानीहि ॥ ३ ॥ ३ आषाकर्मामंत्रणप्रतिषवणे अतिक्रमो भवति । पदभेदादी व्यतिकमो गृहीते तृतीय इतरो गिलिते ॥१॥ दीप अनुक्रम [२१०] आधाकर्मादय: दोषा: ~322~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy