SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [१७८] टीप अनुक्रम [१९१] श्रीस्थानाङ्गसूत्रवृत्ति: ॥ १४४ ॥ "स्थान" अंगसूत्र - ३ ( मूलं + वृत्तिः) मूलं [१७८ ] उद्देशक [(3) [०३ ], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः Education Internation मुनि दीपरत्नसागरेण संकलित .... स्थान [३], .. आगमसूत्र - *******... रातो ठाणाई देवे पीछेजा ० ० - अहो णं मते संते माणुसं भवं १ आरिते खेत्ते जम्मं २ सुकुलपथायातिं ३, ५ । तिहिं ठाणेहिं देवे परितप्पेखा, बले संते वीरिए संते पुरिसकारपरकमे खेमंसि सुभिक्वंसि आवरियउवज्झातेहिं विजमाहिं कसरीरेण णो बहुते सुते अहीते १, अहो णं मते इहलोगपढिवद्वेणं परलेोगपरंमुद्देणं विसयतिसितेणं णो दीहे सामन्नपरिताते अणुपालिते २, अहो णं मते इडिरससायगरुपणं भोगामिसगिद्वेणं णो विसुद्धे चरिते फासिते ३, इथेतेहिं० ६ । ( सू० १७८) तिहिं ठाणेहिं देवे चतिस्सामिति जाणाइ, तंज़हा विमाणाभरणाई णिप्पभाई पासित्ता कप्परुक्ख मिलायमाणं पासित्ता अप्पणो तेयलेस्सं परिहायमाणि जाणित्ता, इएहिं ३, ७ । तिहिं ठाणेहिं देवे उब्वेगमागच्छेया, तं० अहो णं मए इमातो एतारूवातो दिव्वातो देविडीओ दिव्याओ देवजुतीतो दिव्बाओ देवाणुभावाओ प तातो लद्धातो अभिसमण्णागतातो चतियव्वं भविस्सति १, अहो णं मते माउओयं पिउसुकं तं तदुभयसंसङ्कं वप्पढमयाते आहारो आहारयव्वो भविस्सति २, अहो णं मते कलम जंबाला असुतीते उब्वेयणिवाते भीमाते गभवसहीते वसियच्वं भविस्स, इचेएहिं तिहिं ३, ८| (सू० १७९) तिसंठिया विमाणा पं० तं० वट्टा सा चउरंसा ३, तत्थ णं जे ते बट्टा विभाणा ते णं पुक्खरकन्नियासंठाणसंठिता सब्बओ समता पागारपरिक्खित्ता एगदुवारा पनचा तत्थ णं जे ते तसा विमाणा ते णं सिंघाडगसंठाणसंठिता दुहतो पागारपरिक्खित्ता, एगतो वेतिता परिक्खिता तिदुबारा पन्नता, तत्थ णं जे ते चउरंसविमाणा ते णं अक्खाङगसंठाणसंठिता, सम्बतो समंता वेतितापरिक्खित्ता, चउदुवारा पं० । द्वि For Parts Only ~ 291~ ३ स्थान काध्ययने उद्देश: ३ सू० १८० ॥ १४४ ॥
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy