SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [१६७] दीप अनुक्रम [१८०] “स्थान” - अंगसूत्र-३ ( मूलं + वृत्ति:) मूलं [१६७ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः स्थान [३], उद्देशक [२], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३] श्रीस्थाना ङ्गसूत्र ॥ १३६ ॥ अकृतमेव कर्म्म दुःखाय देहिनां भवतीति प्रतिपद्यन्ते ततः सुष्ठु - शोभनं अस्मत्समानबोधत्वादिति शेषानपृच्छन्तः तृ-स्थानतीयमेव पृच्छन्तीति भावः, 'से'त्ति अथ तेषामकृतकर्माभ्युपगमवतामेवं वक्ष्यमाणप्रकारं वक्तव्यम्-उल्लापः स्यात्, त ७ काध्ययने वृत्तिः है एव वा एवमाख्यान्ति परान् प्रति यदुत अथैवं वक्तव्यं-प्ररूपणीयं तत्ववादिनां स्यात् भवेद्, अकृते सति कर्म्मणि उद्देशः २ * दुःखभावात् अकृत्यम् - अकरणीयमबन्धनीयम् - अप्राप्तव्यमनागते काले जीवानामित्यर्थः, किं ? 'दुक्खं दुःखहेतुत्वात् सू० १६७ ४ कर्म, 'अफुस्सं'ति अस्पृश्यं कर्म अकृतत्वादेव, तथा क्रियमाणं च वर्त्तमानकाले बध्यमानं कृतं चातीतकाले बद्धं क्रिय| माणकृतं द्वन्द्वैकत्वं कर्म्मधारयो वा न क्रियमाणकृतमक्रियमाणकृतं, किं तत् ? - दुःखं कर्म 'अकिचं दुक्ख मित्यादिपदत्रयं, 'तत्थ जा सा अकडा कलह तं पुच्छं त्यन्यतीर्थिकमताश्रितं कालत्रयालम्बनमाश्रित्य त्रिस्थानकावतारोऽस्य द्रष्टव्यः किमुक्तं भवतीत्याह-अकृत्वा अकृत्वा कर्म प्राणा द्वीन्द्रियादयः भूता:-तरवो जीवाः - पश्चेन्द्रियाः सत्त्वाः पृथिव्यादयो यथोक्तम् - "प्राणा द्वित्रिचतुः प्रोक्ता, भूतास्तु तरवः स्मृताः । जीवाः पथेन्द्रिया ज्ञेयाः, शेषाः सत्त्वाः प्रकीर्त्तिताः ॥ १ ॥” इति वेदना-पीडां वेदयन्तीति वक्तव्यमित्ययं तेषामुहापः, एतद्वा ते अज्ञानोपहतबुद्धयो भाषन्ते परान् प्रति, यदुत एवं वक्तव्यं स्यादिति प्रक्रमः ॥ एवमन्यतीर्थिकमतमुपदार्थ निराकुर्वन्नाह - 'जे ते' इत्यादि, य एते अन्यतीर्थिका एवम् उक्तप्रकारमाहंसुत्ति-उक्तवन्तः 'मिथ्या' असम्यक् ते अन्यतीर्थिका एवमुक्तवन्तः, 'आहेसुति उक्तवन्तः, अकृतायाः क्रियात्वानुपपत्तेः क्रियत इति हि क्रिया, यस्यास्तु कथञ्चनापि करणं नास्ति सा कथं क्रियेति, अकृतकर्मानुभवने हि बद्धमुकसुखितदुःखितादिनियतव्यवहाराभावप्रसङ्ग इति, स्वमतमाविष्कुर्वन्नाह - 'अह'मि For Pernal Use On ~275~ ॥ १३६ ॥ www.anibrary.org
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy