SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [३], उद्देशक [१], मूलं [१२५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: श्रीस्थाना- इसूत्रवृत्तिः काध्ययने प्रत सूत्रांक [१२५] -- ॥१११॥ -- दीप अनुक्रम [१३३] लोहनिस्सीलो । नरयाउयं निबंधइ पावमती रोद्दपरिणामो॥१॥" इति ॥ उक्तविपर्ययेणाधुनेतरदाह-'तिहिं ठाणेही- स्थान त्यादि पूर्ववत्, नवरं 'वन्दित्वा' स्तुत्वा 'नमस्थित्वा प्रणम्य सत्कारयित्वा वस्त्रादिना सन्मानयित्वा प्रतिपत्तिविशेषेण | कल्याण-समृद्धिः तद्धेतुत्वात् साधुरपि कल्याणमेवं मंगलं विघ्नक्षयस्तद्योगान्मङ्गल देवतमिव [देवतेव] दैवतं चैत्यमिव-181 जिनादिप्रतिमेव चैत्यं श्रमणं 'पर्युपास्य' उपसेव्येति, इहापि प्रासुकाप्रासुकतया दानं न विशेषितं, पूर्वसूत्रविपर्य- सू. १२६ यवादस्य, पूर्वसूत्रस्य चाविशेषणतया प्रवृत्तत्वादिति, न च प्रासुकाप्रासुकदानयोः फलं प्रेति न विशेषोऽस्ति, पूर्वसूत्रयोस्तस्य प्रतिपादितत्वात्, तस्मादिह प्रासुकैषणीयस्य कल्पप्राप्तावितरस्य चेदं फलमवसेयं, अथवा भावप्रकर्षविशेषादनेपणीयस्यापीदं फलं न विरुध्यते, अचिन्त्यत्वाच्चित्तपरिणतः, सा हि बाह्यस्यानुगुणतयैव न फलानि साधयति, भरतादीनामिवेति, इह च प्रथममल्पायुःसूत्रं द्वितीयं तद्विपक्षः तृतीयमशुभदीर्घायुःसूत्रं चतुर्थं तद्विपक्ष इति न पुनरुक्ततेति ॥ प्राणानतिपातनादि च गुप्तिसद्भावे भवतीति गुप्तीराह ततो गुत्तीतो पन्नत्ताओ, तं०-मणगुत्ती वतिगुची कायगुत्ती, संजयमणुस्साणं रातो गुत्तीओ पं० २०-मण इ० काय, तो अगुत्तीभो पं० सं०-मणअगुत्ती वगुत्ती कायअगुत्ती, एवं नेरहताण जाव थणियकुमाराणं, पंचिंदिय १ लोभानिस्शीलः । निरयायुर्निबध्नाति पापमती रुद्रपरिणामः ॥१॥ २ प्रति वि.प्र. ३ यथाभदकापेक्षया प्रवृत्ती मनुष्यापेक्षया स्यात्तत् , चतुर्थं तुला ॥१११॥ परिणतापेक्षया अत एव सरकारथित्वेलादि, तथा देवानुष्कायपेक्षमेतत् ~ 225~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy