SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [३], उद्देशक [१], मूलं [१२५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: श्रीस्थाना CCT वृत्तिः प्रत सूत्रांक [१२५] ॥१०८॥ दीप अनुक्रम [१३३] पाणे अतिवातित्ता भवद मुसं वइत्ता भवइ तहारूवं समणं वा माहणं का हीलेत्ता णिदित्ता खिसेत्ता गरहित्ता अवमाणित्ता १३स्थानअन्नयरेणं अमणुनेणं अपीतिकारतेणं असण. पडिलाभेत्ता भवइ, इच्चेतेहिं तिहिं ठाणेहिं जीवा असुभदीहाउअचाए फर्म काध्ययने पगरेति । तिहिं ठाणेहिं जीवा सुभदीहाउअत्ताते कम्मं पगरेंति, तं०-जो पाणे अतिवातित्ता भवइ णो मुसं वदित्ता भ उद्देशः१ यह तहारूवं समणं चा माहणं वा वंदित्ता नमंसित्ता सकारिता समाणेचा कल्लाणं मंगल देवतं चेतितं पजुवासेत्ता मणु सू०१२५ नेणं पीतिकारएणं असणपाणखाइमसाइमेणं पडिलाभित्ता भवइ, इचेतेहिं तिहिं ठाणेहिं जीवा सुहदीहाउतत्ताते कर्म पगरेति । (सू० १२५) 'तिहिं ठाणेहि इत्यादि, त्रिभिः 'स्थानः' कारणैः 'जीवाः' प्राणिनः 'अप्पाउयत्ताए'त्ति अल्प-स्तोकमायु:-जी-11 वितं यस्य सोऽल्पायुस्तद्भावस्तत्ता तस्यै अल्पायुष्टाय तदर्थं तन्निबन्धनमित्यर्थः, कर्म-आयुष्कादि, अथवा अल्पमायु: जीवितं यत आयुषस्तदल्पायुः तद्भावस्तत्ता तया कर्म-आयुर्लक्षणं 'प्रकुर्वन्ति' बनन्तीत्यर्थः, तद्यथा-प्राणान्' प्राणेदानोऽऽतिपातयितेति 'शीलार्थतन्नन्त'मिति कर्मणि द्वितीयेति, प्राणिनां विनाशनशील इत्यर्थर, एवंभूतो यो भवति, एवं मृषावादं वक्ता यश्च भवति, तथा-ताकारं रूप-स्वभावो नेपथ्यादि वा यस्य स तथारूपः दानोचित इत्यर्थः, तं श्राम्यति-तपस्यतीति श्रमणः-तपोयुक्तस्तं मा हन इत्याचष्टे यः परं प्रति स्वयं हनननिवृत्तः सन्निति स माहनो-मूलगुणधरस्तं, वाशब्दौ विशेषणसमुच्चयाथौं, प्रगता असवः-असुमन्तः प्राणिनो यस्मात् तमासुकं तनिषेधादप्रासुकं | सचेतनमित्यर्थः तेन, एष्यते-गवेष्यते उद्गमादिदोषविकलतया साधुभियंत्तदेषणीयं-कल्प्यं तनिषेधादनेषणीयं तेन, CASSACANCE जीव, कर्म, प्राण, रूप, श्रमण, अप्रासुक, अनेषणीय आदि शब्दानाम् व्याख्या ~219~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy