SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [-], उद्देशक -1, मूलं [-], नियुक्ति: [२३] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्राक दीप अनुक्रम सूत्रकृताङ्ग स्थापना स्थापने क्षुण्णे, द्रव्यषोडशकं ज्ञशरीरभव्यशरीरविनिर्मुक्तं सचित्तादीनि षोडश द्रव्याणि, क्षेत्रषोडशकं षोडशाकाशप्रदेशाः, काल-18|१समयाशीलाङ्का पोटशर्क पोडशं समयाः एतत्कालावस्थाथि वा द्रव्यमिति, भावपोडशकमिदमेवाध्ययनपोडशक, क्षायोपशमिकभावहात्तखा- ध्ययने अ. |दिति । श्रुतस्कन्धयोः प्रत्येकं चतुर्विधो निक्षेपः, स चान्यत्र न्यक्षेण प्रतिपादित इति नेह प्रतन्यते ॥ २३ ॥ साम्प्रतमध्ययनानां ध्ययनार्थात्तियुत प्रत्येकमाधिकार दिदर्शयिषयाऽऽह |धिकारा ससमयपरसमयपरूवणा य णाऊण बुज्झणां चेव । संबुद्धस्सुवसग्गां थीदोसविवजणों चेव ॥२४॥ ॥८॥ उवसग्गभीरुणो धीवसस्स णरएसु होज उववाओ। एव महप्पा वीरो जयमाह तहा जएजाई ॥२५॥ परिचत्तनिसीलकुसीलसुसीलसविग्गसीलवं चेव । णाऊण वीरियदुर्ग पंडियवीरिए पयट्टेड (पयहिजो) ॥२६॥ धम्मो समाहि मैग्गो समोसदा उसु सववादीसु । सीसगुणदोसकहणा "गंधमि सदा गुरु निवासो ॥२७॥ आदाणिय संकलिया आदाणीयंमि आदयचरितं । अप्पग्गंधे पिंडियवयणेणं होई SP अहिगारो ॥२८॥ का तत्र प्रथमाध्ययने खसमयपरसमयप्ररूपणा, द्वितीये स्वसमयगुणान् परसमयदोषांश शाखा खसमय एव बोधो विधेय इति, | तृतीयाध्ययने तु संबुद्धः सन् यथोपसर्गसहिष्णुर्भवति तदभिधीयते, चतुर्थे स्त्रीदोषविवर्जना, पञ्चमे खयमाधिकारः, तूयथा| उपसर्गासहिष्णोः स्त्रीवंशवर्तिनोऽवश्यं नरकेपूपपात इति, षष्ठे पुनः 'एवमिति अनुकूलप्रतिकूलोपसर्गसहनेन खीदोषवजेनेन च ॥८॥ | भगवान् महावीरो जेतन्यस्य कर्मणः संसारख वा पराभवेन जयमाह ततस्तथैव यतं विधत्त यूयमिति शिष्याणामुपदेशो दीयते। १स्त्रीवशास्स प्र. 10 SARELatunintamatkarma अध्ययनस्य अर्थाधिकारः ~ 20~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy