________________
२५८ हैमलघुप्रक्रियाव्याकरणे . इसति अदिधिषति । बिभर्जिषति-विभ्रक्षति । भर्जादेशे, विभक्षति-बिभर्जिपति । .. ..., दम्भो धिपधीप् ॥ १५॥ .
दम्भः सि सनि धिषधीपौ स्याताम् । न च द्विः। धिप्सति-धीप्सति । दिदम्भिषति । शिश्रीषति-शिश्रविति । यु सौनो धातुः । युयूषति।
__ओर्जान्तस्थापवर्गेऽवणे ॥ १६॥ • द्वित्वे पूर्वस्य उतोऽवर्णान्ते जान्तस्थापवर्गे परे सनि इः स्यात् । यियविषति ।
श्रुस्नुपलच्योर्वा ॥ १७ ॥ शिश्रावयिषति शुश्रावयिषति । प्रोणुनूषति प्रोणुनविषति । भृगः स्वरहनेति दीः ओष्ठ्यादुर् । बुभूषति-विभरिषति ।
ज्ञप्यापी ज्ञीपीप न च द्विः॥१८॥ • ज्ञपेरापेश्च सि सनि यथासंख्यं ज्ञीपीपौ स्याताम् । जीप्सति जिज्ञपयिषति ।
- सनि ॥ १९॥. सनेधुंडादौ सन्याः स्यात् । सिपासति । सिसनिषति। णिस्तोरेवाऽखदखिदसहः षणि ॥२०॥ स्वदादिवर्जानां ण्यन्तानां स्तोरेव च सकारस्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org