________________
(३९) शान्तिनाथः सम्वत् १३५३ माघ वदि १ श्रीशान्तिनाथ प्रति० श्रीजिनचन्द्रसूरिभिः प्रतिष्ठिता च सा० हेमचन्द्र भा० रतन सुत श्रावकाभ्यां देव (?) लक्ष्मी श्रेयोर्थं ।
(४०) आदिनाथ-पञ्चतीर्थीः सं० १३५४(?) वर्षे आषाढ़ सुदि २ दिने ऊकेशवंशे बोहिथिरा गोत्रे सा० तेजा भा० वर्जू पुत्र सा० मांडा सुश्रावकेण भार्या माणिकदे पु० ऊदा भा० उत्तमदे पुत्र सधारणादि परिवारयुतेन श्रीआदिनाथबिंब कारितं श्रीखरतरगच्छे श्रीजिनभद्रसूरि-पट्टालंकार-श्रीजिनचन्द्रसूरिभिः प्रतिष्ठितः॥
(४१) जिनचन्द्रसूरि-मूर्तिः सं० १३५४ कार्तिक सुदि १५ गुरौ महं श्रीमंडलीकेन श्रीशजयमहातीर्थे श्रीजिनचन्द्रसूरीणां मूर्ति.............
(४२) शिलालेखः ॐ ॥ संवत् १३५६ कार्तिक्यां श्रीयुगादिदेवविधिचैत्ये श्रीजिनप्रबोधसूरिपट्टालंकार श्रीजिनचंद्रसूरिसुगुरूपदेशेन सा० जाल्हण सा० नागपालश्रावकेण सा० गहणादिपुत्रपरिवृतेन मध्यचतुष्किका स्व० पुत्र सा० मूलदेवश्रेयोर्थं सर्वसंघप्रमोदार्थं कारिता। आचंद्राक्कँ । शुभं ।।
(४३) शिलालेखः ॐ ॥ संवत् १३५६ कार्तिक्यां श्रीयुगादिदेवविधिचैत्ये श्रीजिनप्रबोधसूरिपट्टालंकार श्रीजिनचंद्रसूरिसुगुरूपदेशेन सा० आल्हण सुत सा० राजदेव सत्पुत्रेण सा० सलखणश्रावकेण सा० मोकलसिंह तिहूणसिंहपरिवृतेन स्वमातुः सा पउमिणिसुश्राविकायाः श्रेयोर्थं सर्वसंघप्रमोदार्थं पार्श्ववर्तिचतुष्किकाद्वयं कारितं ॥ आचंद्रार्क नंदतात् ॥
(४४) शिलालेखः संवत् १३६० आषाढ़ वदि ४ श्रीखरतरगच्छे जिनेश्वरसूरि-पट्टनायक-श्रीजिनप्रबोधसूरिशिष्य श्रीदिवाकराचार्याः पंडित लक्ष्मीनिवासगणि हेमतिलकगणि मतिकलशमुनि मुनिचन्द्रमुनि अमररत्नगणि यश:कीर्तिमुनि साधु-साध्वी-चतुर्विध-श्रीविधिसंघसहिताः। श्रीआदिनाथ-नेमिनाथ-देवाधिदेवौ नित्यं प्रणमंति।
३९. बडा मन्दिर, नागपुर, जै० धा० प्र० लेख० सं० भाग-१ लेखांक २०, ४०. महावीर जिनालय (वेदों का) बीकानेर : ना० बी०, लेखांक १२५८ ४१. देहरी क्रमांक ४४२ - शत्रुजय : श० गि० द०, लेखांक १०२ ४२. जैन मंदिर, जूना बाड़मेर ; जैन तीर्थ सर्व संग्रह, भाग १, खंड २, पृ० १८२ ४३. जैन मंदिर, जूना बाड़मेर; जैन तीर्थ सर्व संग्रह, भाग १, खंड २ पृ० १८२ ४४. लूणवसही, आबू : अ० प्रा० जै० ले० सं०, भाग २, लेखांक ३१७ (१६)
(खरतरगच्छ-प्रतिष्ठा-लेख संग्रहः)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org