________________
भूतपुत्ररत्न श्रीशत्रुंजयतीर्थयात्राविधासंप्राप्तश्रीसंघपतितिलक नवीनजिनभवनबिंबप्रतिष्ठा साधर्मिकवात्सल्यादि स्ववृत्तसफलीकृत सि० (सं) घनायक । खेमराजजी परिवारयुतेन श्रीसिद्धाचलोपरि श्री आदिनाथबिंबं कारितं ॥ खरतरपिप्पलीयागच्छे श्रीजिनदेवसूरिपट्टे श्रीजिनचंद्रसूरिविद्यमाने सपरिवारयुते ॥ प्रतिष्ठितं च बृहत्खरतरगच्छे। जं । ० । ० । श्रीजिनहर्षसूरिपट्टप्रभाकर भ० । श्रीजिनमहेन्द्रसूरिभिः ॥
(१९४४) अभिनन्दनः
॥ सं । १८९३ शाके १७५८ प्र । माघ सुदि १० बुधवासरे श्रीपादलिप्तनगरे श्रीअभिनन्दनबिंबं कारितं श्रीबृहत्खरतरगच्छे भ । जं । यु । श्रीमहेन्द्रसूरिभिः प्रतिष्ठितं ॥
(१९४५) सुमतिनाथ:
सं०। १८९३ माघ सुदि १० बुधवासरे श्रीसुमतिनाथबिंबं कारितं बृहत्खरतरगच्छे प्रतिष्ठितं । ० । प्र० । भ० । श्रीजिनमहेन्द्रसूरिभिः ।
( १९४६ ) सुपार्श्वनाथः
संवत् १८९३ वर्षे शाके १७५८ प्रवर्त्तमाने माघसित १० बुधे श्रीपादलिप्तनगरे राज श्रीगोहिल कांधाजी कुंअर नोंघणजी तत्कुंअर प्रतापसिंहजी विजयराज्ये श्रीसुपार्श्वनाथबिंबं कारितं श्रीबृहत्खरतरगच्छे जं । यु । प्र । भ । श्रीजिनहर्षसूरि तत्पट्टालंकार जं । यु । प्र । भ । श्रीजिनमहेन्द्रसूरिभिः प्रतिष्ठितं ।
( १९४७ ) चन्द्रप्रभः
सं० १८९३ व । माघ सुदि १० बुध
श्राविका बाई श्री चन्द्रप्रभबिंबं कारितं प्रतिष्ठितं खरतरगच्छे भ। श्रीजिनहर्षसूरि पट्टदिवाकर जं० । यु० । भट्टारक। श्रीजिनमहेन्द्रसूरिभिः॥
( १९४८ ) बाहुस्वामी
संवत् १८९३ माघ सित १० बुधे मुंबई वास्तव्य ओसवालज्ञातीय वृद्धशाखायां नाहटागोत्रे सेठ शा० करमचंद तत्पुत्र से० अमीचंदेन श्रीबाहुजिनबिंबं कारितं खरतरपिप्पलियागच्छे जं० यु० प्र० श्रीजिनचन्द्रसूरिविराजमाने प्रतिष्ठितं च जं० यु० प्र० भ० श्रीजिनमहेन्द्रसूरिभिः खरतरगच्छे श्रीपालीताणानगरे ॥
(१९४९) पञ्चतीर्थी:
॥ सं० १८९३ माघशित १० बु । से। मोतीचंद तेन श्रीपञ्चतीर्थी कारितं खरतरपीप्पलीयगच्छे भ श्रीजिनचन्द्रसूरिभिः विद्या प्रति खरतरगच्छे भ । श्रीजिनमहेन्द्रसूरिभिः ।
१९४४. धर्मनाथ जिनालय, रोनाही: पू० जै०, भाग २, लेखांक १६७१ १९४५. धर्मनाथ जिनालय, रोनाही: पू० जै०, भाग २, लेखांक १६७२ १९४६. मोतीशाह ही ट्रंक, शत्रुंजय : भँवर लेखसंग्रह (अप्रका० ) लेखांक ३
१९४७. चिंतामणि पार्श्वनाथ मंदिर, मुंबई : ब० चि०, लेखांक ३
१९४८. शांतिनाथ जी का मंदिर, लिम्बड़ी : य० वि० दि०, भाग ३, पृ० ४१
१९४९. कुन्थुनाथ जिनालय, कडुवामत की शेरी, राधनपुर : मुनि विशाल विजय- रा० प्र० ले० सं०,
३४०
(खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:
Jain Education International
For Personal & Private Use Only
लेखांक ४५९
www.jainelibrary.org