________________
(१६३२) अमरविजय-पादुका संवत् १८४९ वर्षे मिती वैशाख वदि १४ शुक्रे श्रीकीर्तिरत्नसूरिसंताने उपाध्याय श्री अमरविजयगणयो दिवंगतास्तेषां पादुके कारिते श्री गडालय मध्ये ॥ संवन्निधिजलधिवसुचंद्रप्रमिते चैत्र कृष्ण द्वादश्यां सूर्यतनय वासरे। जं० । यु। प्र। श्रीजिनचंद्रसूरिसूरीश्वरैः श्री उ। अमर विजय......मिमे पादुके........
___ (१६३३) देवचन्द्रगणि-मतिरत्न-पादुके संवत् १८४९ वर्षे ज्येष्ठ सुदि १२ वार शुक्रे आचार्यखरतरगच्छे वा० रायचंदजी तच्छिष्य पं । प्र० । श्रीचंद्रकारापिता। उ। श्रीदेवचद्रंगणिना पादुका वा। मतिरत्न गणिनां पादुका
(१६३४) चन्द्रप्रभ-पादुका ॥ संवत् १८४९ माघमासे शुक्लपक्षे पंचमी तिथौ बुद्धवारे। श्रीचंद्रप्रभुजिनस्य चरणन्यासः श्रीसंघाग्रहेण। श्री बृहत्खरतरगच्छीय। जंगम। युगप्रधान भट्टारक। श्रीजिनचंद्रसूरिभिः। प्रतिष्ठितः॥ श्री॥
(१६३५) पार्श्वनाथ-पादुका संवत् १८४९ मिति माघमासे शुक्लपक्षे पंचमी तिथौ बुधवारे श्रीपार्श्वनाथजिनस्य चरणन्यासः श्री संघाग्रहेण । श्रीबृहत्खरतरगच्छीय। जंगम। युगप्रधान भट्टारक। श्री जिनचंद्रसूरिभिः प्रतिष्ठितः श्रीरस्तु॥
__ (१६३६) जिनकुशलसूरि-पादुका संवत् १८५० मिते वैशाख शुक्ल ३ भृगुवासरे बृहत्खरतरगच्छे भ० ज० यु० भ० श्रीजिनकुशलसूरिपादुका चूरू श्रीसंघेन कारिता प्रतिष्ठितं च भ० ज० भ० श्रीजिनचंद्रसूरिभिः।।
(१६३७) अमृतोदय-पादुका | ॥ संवत् १८५० रा मिति ज्येष्ठ सुदि दशम्यां बुधवासरे। पं० । प्र। श्रीअमृतोदयजित्कस्य पादुके कारापिते पं। हेतोदयेन प्रतिष्ठिते च भ। श्रीजिनचंद्रसूरिभिः रत्नवत्यां श्रीस्यात्।
(१६३८) अमृतोदय-पादुका ॥ संवत् १८४० रा मिति ज्येष्ठ सुदि दशम्यां बुधवासरे। पं०। श्रीअमृतोदयजित्कस्य पादुके कारापितं पं। हेतोदयेन प्रतिष्ठिते च भ। श्रीजिनचंद्रसूरिभिः रत्नवत्यां श्रीस्यात्।
१६३२. शालाओं के लेख, नाल, बीकानेर : ना० बी०, लेखांक २२९७ १६३३. छीपावसही, शत्रुजय : भँवर०(अप्रका०), लेखांक १५ १६३४. चन्द्रप्रभ टोंक, सम्मेतशिखर : पू० जै०, भाग १, लेखांक ३५८ १६३५. सम्मेतशिखर: पू० जै० भाग २, लेखांक १८०७ १६३६. शान्तिनाथ जिनालय चुरू : ना० बी०, लेखांक २४०४ १६३७. श्मसान, रतलाम : प्र० ले० सं०, भाग २, लेखांक ३८६ १६३८. अमृतसागर दादावाड़ी, रतलामः प्र० ले० सं०, भाग २, लेखांक ३८५
(२९२)
खरतरगच्छ-प्रतिष्ठा-लेख संग्रहः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org