________________
(१५९४) पद्मावती सं० १८२८ शा० १६९४ प्र० वै० सु० १२ गुरौ सा० । भाईदासेन श्रीपद्मावतीमूर्ति कारिता प्र। श्रीखरतरगच्छे......
(१५९५) मूलनायक-गौडी-पार्श्वनाथ: सं० १८२८ शा० १६९४ व० वै० सु० १३ गुरौ ओ० । वृ० शा० । भाईदासेन श्रीगौडीपार्श्वनाथबिंब कारितं प्रतिष्ठितं च । श्रीखरतरगच्छे भ० । श्रीजिनलाभसूरिभिः॥
(१५९६) अनन्तनाथः सं० १८२८ शा० १६९४ वै० सु० १३ गुरौ से० । भाईदासेन अनन्तनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे भ। श्रीजिनलाभसूरिभिः सूरतबिंदरे।
(१५९७) शिलापट्टः सं० १८२९ वर्षे शाके १६९४ प्रवर्त्तमाने आषाढ़ मासे शुक्ल पक्षे ६ गुरुवासरे स्वातनामनि नक्षत्रे स्थिते चन्द्रवंशे वेगवाणी गोत्रे सा० श्री अमीचंद जी तस्यात्मज साह श्रीवीभाराम जी तस्य भार्या चित्ररंग देव्यो मलताण वास्तव्यो भणसाली श्रा ताह (?) चोथमलजी तस्य पुत्री बाई वनीकेन कारापितं श्रीगौड़ीपार्श्वनाथबिंबं प्रतिष्ठितं गच्छाधीश्वर भ० श्रीजिनलाभसूरिभिः॥ श्रीरस्तुः
(१५९८) पार्श्वनाथ-मूलनायकः सं० १८३१ फा० सित ७ तिथौ श्रीगौड़ीपार्श्वनाथजिनबिंबं भ० श्री जिनलाभसूरिभिः प्रतिष्ठितं । वा० नयविजय गणि शिष्य पं० सुखरत्न शिष्य दयावर्द्धन कारापितं देशलसर मध्ये।
(१५९९) जिनकुशलसूरि-पादुका , सं० १८३१ फा० सुद ७ श्री जिनकुशलसूरिजी पादुके
(१६०० ) जिनदत्तसूरि-पादुका. सं० १८३१ फा० सुद ७ श्रीजिनदत्तसूरि पादुके
(१६०१) देववल्लभगणि-पादुका सं० १८३५ वर्षे मि० वैशाख शुक्लैकादश्यां तिथौ पं० प्र० श्रीदेववल्लभजी गणि पादुका कारापिता श्री० १५९४. चिन्तामणि पार्श्वनाथ मंदिर, मुम्बई : ब० चि०, लेखांक २४ १५९५. चिन्तामणि पार्श्वनाथ जिनालय, मुम्बई : बम्बई चिन्तामणि- लेखांक १ १५९६. चिन्तामणि पार्श्वनाथ जिनालय, मुम्बई : ब० चि०, लेखांक २ १५९७. ऋषभदेव मंदिरस्थ पार्श्वनाथ जिनालय : नाहटों में, बीकानेर : ना० बी०, लेखांक १४९० १५९८. पार्श्वनाथ जिनालय, नोखामंडी, बीकानेर : ना० बी०, लेखांक २२६४ १५९९. पार्श्वनाथ जिनालय, नोखामंडी, बीकानेर : ना० बी०, लेखांक २२६६ १६००. पार्श्वनाथ जिनालय, नोखामंडी बीकानेर : ना० बी०, लेखांक २२६५ १६०१. रेलदादाजी, बीकानेर : ना० बी०, लेखांक २०७५ (२८६)
(खरतरगच्छ-प्रतिष्ठा-लेख संग्रहः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org