________________
संवत् १७०१ वर्षे माघ सित पंचम्यां.
1
सूरिपादुका.......
(१४५१ ) जिनोदयसूरि- पादुका
(१४५२ ) महो० समयसुन्दर - पादुका
संवत् १७०५ वर्षे पौष वदि ३ गुरुवारे श्रीसमयसुन्दरमहोपाध्यायानां पादुका प्रतिष्ठिते वादि श्रीहर्षनंदन गणिभिः ।
( १४५३ ) महो० समयसुन्दर - पादुका
संवत् १७०५ वर्षे फाल्गुण सुदि ४ सोमे श्रीसमयसुन्दरमहोपाध्याय पादुके कारिते श्रीसंघेन प्रतिष्ठिते हर्षनंदनहीँनमः
भट्टारक जिनोदय
( १४५४ ) शिलालेख:
संवत् १७०७ शाके १५७२ प्रवर्त्तमाने आश्विन शुक्ल पक्षे त्रयोदश्यां शुक्रवासरे । श्रीबिहारवास्तव्येन महतीयाण ज्ञातीय चोपड़ागोत्रेण म० तुलसीदास तत्भार्या संघवण निहालो तत्तनयेन मं० संग्रामेण यवीसात्पुत्र गोवर्द्धनेन सह श्रीराजगृहविपुलगिरौ . ..अमै जीर्णा उद्धरिता संघवी संग्रामेण प्र० कल्याणकीर्त्त्यपदेशात् श्रीखरतरगच्छे लिषतं रतनसी खंडेलवालगोत्रे पाटनी गुमानासिं हीरासिंग ग्राम मुकाम राजग्रिही ।
(१४५५) सुमतिनाथ - मूलनायक :
संवत् १७०८ वर्षे वैशाख सुदि ७ गुरौ । श्रीउसवाल भणशालीगोत्रे.. .. पुत्र भणशाली मगनभार्या लाली पुत्र भ० बंधू भा० कपूरा भ० रूपचन्द्रादि. ..भा० हवा कुटुम्बपरिवारयुतेन श्रीसुमतिनाथबिंबं
कारापितं ॥ प्रतिष्ठितं श्रीजिनरत्नसूरिभिः ॥
-
( १४५६ ) जिनकुशलसूरि- पादुका
॥ सं० १७०८ वर्षे वैशाख सुदि ७ दिने गुरुवारे श्रीजिनकुशलसूरीश्वर पादुकेयं प्रतिष्ठितं उपाध्याय श्रीललितकीर्त्ति कारितं श्रीमहाजनसंघेन ।
१४५१. गुरांसा जुहारमल जी का उपासरा, जोधपुर : प्र० ले० सं०, भाग २, लेखांक २६९
१४५२. समयसुन्दर जी का उपाश्रय, जैसलमेर : ना० बी०, लेखांक २८७४
(१४५७) रूपाजी - पादुका
संवत् १७०९ वर्षे मिति दु० वैशाख वदी ५ सोमवासरे पं० श्री श्री श्रीहेमकलश तत्शिष्य पं० श्री श्री श्रीरूपाजी देवलोक प्राप्ताः ॥
१४५३. चौमुखस्तूप, नाल, बीकानेर, ना० बी०, लेखांक २२८८
१४५४. जैनमंदिर, विपुलगिरि : पू० जै०, भाग १, लेखांक २४५
१४५५. सुमतिनाथ जिनालय, रतलाम : प्र० ले० सं०, भाग २, लेखांक २९१
Jain Education International
१४५६. चन्द्रप्रभ जिनालय, महाजन : ना० बी०, लेखांक २५१७
१४५७. गौडीपार्श्वनाथ जिनालय के अन्तर्गत सम्मेतशिखर मंदिर, गोगादरवाजा, बीकानेर : ना० बी०, लेखांक १९६९
२६२)
खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:
For Personal & Private Use Only
www.jainelibrary.org