SearchBrowseAboutContactDonate
Page Preview
Page 760
Loading...
Download File
Download File
Page Text
________________ द्वितीय परिशिष्टः काव्यालङ्कार, कर्ता रूद्रट अभिसारिका तु या सा रत्युपचारे चतुरः सुभगः कलासु कुशल काव्यालङ्कार भू. टीका रुद्रट टीकाकार नमिसाधु १/२२ यतः क्षणध्वंसिनि सम्भवेऽस्मिन् वद वदेत्यादि ६/३० काव्यालङ्कारसूत्र, कर्ता वामन निरुपपदो हि माला शब्दः पुष्पम्रजमेवाभिदत्ते - १२/४२ १२/७ १२/८ अधिकरण २ / २ / १६२, १६ की व्याख्या काशिकावृत्तिविवरणपञ्जिका, कर्ता जिनेन्द्रबुद्धि धातु सम्बन्धे प्रत्यय इति वर्तमाने क्तः साधुः सर्वत्र तिऽन्तवाच्योर्थो विशेषः सुबन्तवाच्योऽर्थस्तु विशेषणम् महान्ति सरांसि सरस्यः किरातार्जुनीयमहाकाव्यः भारविः न बाधतेऽस्य त्रिगणः परस्परं सर्ग १ पद्य ११ सुरासुरैरम्बुनिधेर्ममन्थ किातार्जुनीयम् टीका टीकाकार- उपाध्याय प्रकाशवर्ष सुरासुरैरिति विरोधाविविक्षयैकवद् भावाभावः शाश्वतिविरोधाभावात् Jain Education International क्रियाकलाप दधते दधाति धरति च धारयति वहति कलयति च क्रीडति विहरति रमते खेलति खेलयति चेति खेलार्थाः सत्तायां अस्ति आस्ते क्रियारत्नसमुच्चय: गुणरत्नसूरि अत्र मा शब्देन निषेघ उच्यते, स्मशब्देन त्रास एव द्योत्यते, For Personal & Private Use Only ६१५ www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy