SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ षष्ठ उच्छ्वासः प्रयाणयोग्यानि - प्रस्थानोचितानि यानि यन्त्रचित्रशालागृहाणि-कीलिकाप्रयोगनिबद्धचित्रितदारुमन्दिराणि तैः कृत्वा रमणीये - रम्ये । उत्तमितैरिति स्तम्भुः सौत्रो धातुः, स्वार्थिको णिच् क्तः । किम्भूतैः शालागृहैः ? प्रेङ्खन्त:- वायुवशाच्चलन्तो ये पताकापटपल्लवाःध्वजपटप्रान्तास्तैर्विराजितै: - शोभितैः । शिबिरसन्निवेशो कस्मिन्निव ? उत्प्रेक्ष्यते, सञ्चारिणिसञ्चरणशीले गन्धर्वनगर इव - औत्पातिकनभश्चरपुरे इव । पुनः किम्भूते ? हरितानि - नीलवर्णानि यानि तोरणानि बहिर्द्वाराणि तैः कृत्वा उड्डीना - उत्पतिता या शुकावलीशुकपंक्तिः तन्मय इव-तत्स्वरूप इव । तथा गैरिकेण धातुना आ-ईषद् रक्ता उन्नमिता उच्चैः कृता या: पटकुट्यस्ताभि: कृत्वा उत्फुल्लानि-विकसितानि यानि किंशुकानिकिंशुकपुष्पाणि तन्मय इव । तथा श्वेतांशुकानां - धवलपटानां ये मण्डपा:- जनाश्रयास्तैः कृत्वा ताण्डवितं-प्रफुल्ला' यत् पुण्डरीकखण्डं श्वेतकमलवनं तदेव मण्डपस्तस्मिन्निव । तथा बहलानि-घनानि यानि सैन्यधूलीपटलानि - चमूरेणुवृन्दानि तेषु विदर्भराजस्य - भीमस्य या राजधानी-नगरी तस्या धामनि - गृहे गतेषु - प्राप्तेषु सत्सु । किम्भूतेषु बहलसैन्यधूलीपटलेषु ? क्रमेण-गमनपरिपाट्या आक्रान्तानि - व्याप्तानि सकलानि दिशां मुखानि यैस्तानि तथा तेषु । धूलीपटलेषु केष्विव ? उत्प्रेक्ष्यते, निषधेश्वरस्य नलस्य या आगमनवार्त्ता-यथा 'नल: समाययौ' इत्येवंरूपा तस्या निवेदनस्य कथनस्य दूता इव यानि तानि तथा तेषु । यथा दूतैरग्रतो गत्वा प्रोच्यते यथा स आगतः इति । तथा धूलिपटलैरेव पुरा गत्वोक्तं सैन्यरजसा बुबुधे, यथा नलः प्राप्त इति भावः । तथा तत्काले - तत्समय एव प्रहता - ताडिता शङ्खसखाशङ्खसहिता या प्रयाणझल्लरी तस्या झङ्कृते - झङ्कारे विरसति - शब्दायमाने सति । किम्भू झल्लरीझंकृते ? विपक्षक्षितिपालानां प्रत्यर्थिनृपाणां कर्णपुट्योः - श्रोत्रयोः कटुनिपीडाकारिणि, तथा नवो यो जलधरः - मेघस्तस्य ध्वनिवद्गम्भीरे । तथा सानन्दाः - सहर्षा वन्दारवः-स्तवनशीला ये बन्दिवृन्दारका:-मङ्गलपाठकमुख्यास्तेषां वृन्देन - समूहेन उच्चैःअतिशयेन नलनाममालासु - नलाभिधानश्रेणिषु पठ्यमानासु - कथ्यमानासु सतीषु । किम्भूता नलनाममालासु ? स्वयम्वरार्थमायातं यत् समस्तराजन्यचक्रं - सकलक्षत्रियवृन्दं तस्य कर्णयोः कर्त्तर्य इव - कल्पन्य इव दुःखकारित्वाद् यास्तास्तासु । वदिरिह स्तुत्यर्थ:, "वदि अभिवादनस्तुत्योः" [पा. धा. ११] इति धातोः प्रयोगात् । शृवन्द्योरारुरिति, [पा. सू. ३/२/१७३] आभ्यामारु: वन्दारुरिति । तथा राजनि-नले क्षणादेव उत्तम्भिता:- उच्चैः कृताः शातकुम्भस्य-स्वर्णस्य स्तम्भा यस्मिन् एवंविधं यद्भवनं गृहं तस्मिन् जातवैदूर्यै:मनोहरवालवायजैः खचिता या पर्यङ्किका - आसनं तस्यां सुखं यथा स्यात्तथा निषण्णे सतिउपविष्टे सति । किम्भूतायां पर्यङ्किकायाम् ? मृदु-सुकुमारं मसृणं - अकठिनं यत् आस्तरणं उपर्याच्छादनवस्त्रं तद् भजन्तीति या सा तस्यां मृदुमसृणास्तरणाच्छादितायामित्यर्थः । तथा १. प्रफुल्लं अनू. । २. भजतीति अनू. । Jain Education International - For Personal & Private Use Only ४९९ - www.jalnelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy