SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ ४२३ षष्ठ उच्छ्वासः उत्फुल्लपल्लविताकोठ सल्लकीसरलसालसर्जार्जुननिम्बकदम्बजम्बूस्तम्बोदुम्बरखदिरकरञ्जाञ्जनसौभाञ्जनक प्रायैस्तरुभिराकीर्णम्, अभिमतं मतङ्गजानाम्, अनुभूतसारं सारङ्गः, शिशिरतरं तरङ्गानिलैः, स्वर्गवनसमं समञ्जरीकैर्लताजालकैरुल्लंक्य दक्षिणं नर्मदातीरं पुण्यारण्यम्, अग्रतो, गगनवीथिमिव सिंहराशिराजितामुत्पतत्पतङ्गामुत्थितवृश्चिकामाविर्भूतसारोहिणीमूलां च, छन्दोजातिमिव शार्दूलविक्रीडितमनोहरां हारिहरिणीमन्दाक्रान्तामनवरतवसन्ततिलकोद्भासितामतिविचित्रचम्पकमालां च३, सीतामिव बहुकोटरावणवृतामुत्पन्नकुशलवां च, लङ्कामिव संचरद्विगुणपञ्चाननविभीषणां चारुपुष्पकामकाण्डाडम्बरितमेघनादां च, गीतविद्यामिव ततावनद्धघनसुषिरवंशस्वनमनोहरामनेकतालभेदां निषादमध्यमग्रामयुक्तां च, चित्र५विद्यामिवानेककण्टकपत्रलतास्थामकविषमामृज्वागत तापसां च, कलियुगशिवशासनस्थितिमिव महाव्रतिकान्तःपातिभिः कालमुखैर्वानरैः संकु लामनेकधाभिन्नस्रोतसं च, कापालिकखट्वाङ्गयष्टिमिव समुद्रोपकण्ठलग्नाम्, मायामिव शम्बराधिष्ठिताम्, मरुभूमिमिव करीरैः केसरिप्रसवैरसंचाराम्, अतिचारुचन्दनैः कृतगोरोचनाविशेषकैरक्षतदूर्वावाहिभिरारब्धमङ्गलाचारैरिव तृणस्थलैरलंकृताम्, “विन्ध्याटवीमवगाहमानो मेषवृषमिथुनयुजः सधनुषः सकुम्भकन्यानेकत्रराशीभूतान्गिरिग्रामपामरलोकानालोकयन्, ‘इयं गगनवीथीव चित्रशिखण्डिमण्डिता सरित्तीरभूमिः, इयं सरिदिव बहुतरङ्गोपशोभिता गोष्ठभूमि:९, इयं च नक्षत्रमध्यगतापि न विशाखा तरुपङ्क्तिः१०, इयं पुष्पवत्यपि न दूषितस्पर्शा वीरुत्११, इयं संनिहितमधुदानवापि हरिप्रिया वंशजालिः, इयं कृतमातङ्गसङ्गापि न परिहृता द्विजैः सल्लकीसंततिः, इमे च केचित्सशिखण्डिनो महाद्रुपदाः, केऽपि विच्छिन्नकीचकवंशा वृकोदराः, केऽपि सपुण्डरीकाक्षाः पाण्डुसंतानकाः, केऽप्युद्धृतभुवो महावराहाः, के प्युत्कृष्टसुरभिश्रीद्रुमावलिहरिकराकृष्टपन्नगनेत्राः स्फुरन्मणिभित्तयोऽमन्दरागाः, केऽपि सस्थाणवी दुर्गाश्रयाः, श्रूयमाणगजवदनचीत्काराः सगुहाः कैलासकू टायमानाः सेव्याः खल्वमी Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy