SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ १६० - दमयन्ती-कथा-चम्पू: कोकिला कलापैराक्रम्यमाणेष्विव वनान्तरेषु, विकचकुवलयबहलमेचकरुचिनिचयश्यामलीक्रियमाणेष्विव सलिलाशयेषु, तापिच्छगुच्छच्छदच्छाद्यमानास्विव वनवृत्तिषु, नृत्यत्कलापिकुलकलापैः कालीक्रियमाणेष्विव शैलशिरःशिलातलेषु, कज्जलालेख्य चित्रचर्च्यमानास्विव भवनभित्तिषु, विरहिणीनिःश्वासधूमश्यामलीक्रियमाणेष्विव पान्थावसथेषु, कस्तूरीकासलिलसिच्यमानास्विव कामुकविलासवासवेश्मवाटीषु५, मदान्धसिन्धुरनिरुध्यमानेष्विव भूपभवनाङ्गणेषु कलितकालकञ्चुकायामिव गगनलक्ष्म्याम्, मदनशरनिकरविद्वतदरिद्रविटविषादानलस्फुलिङ्गेष्विव रङ्गत्सु ज्योतिरिङ्गणेषु, तिमिरकरिकुम्भभेदभल्लीष्विव निशितासु प्रदीप्यमानासु प्रदीपकलिकासु, प्लवमानपाण्डुपुण्डरीककल्माषितकालिन्दीपरिस्यन्दसुन्दरेऽमृतमथनक्षणक्षुब्धक्षीरसागररसबिन्दुस्तबकितनारायणवक्षःस्थल इव कांचिदपि श्रियं कलयति ताराविराजिते वियति, विटङ्कान्तमनुसरन्तीषु वेश्यासु वेश्मपारापत पतत्रिपंक्तिषु च, भ्रमरसंगतासु कुलटासु कुमुदिनीषु च, नदीपालिविरहितेषु१० चत्वरेषु चक्रवाकमिथुनेषु १ च, जाते जरद्गवयकायकालकान्तिकाशिनि निशावतारे, स लोकेश्वरः१२ 'प्रिये प्रियङ्गमञ्जरि ! प्रसादय प्रणतप्रियकारिणमभङ्गानङ्गदर्पहरं हरम् । अहं च तदाराधनावधानमनुविधास्यामि, इत्यभिधाय यथावासमयासीत् । ततश्च । अथेति । अथ-अनन्तरं स लोकेश्वरः-भीमः इतीति जाते · सति, यथा वासंस्वीयवासगृहं अयासीत्-जगाम । किं कृत्वा ? इति अभिधाय-उक्त्वा । इतीति किम् ? हे प्रिये !-प्रियङ्गमञ्जरि ! प्रणतानां प्रियं-ईप्सितं करोत्यवश्यमिति प्रणतप्रियकारी तं । अनेन स्वेष्टसन्तानसिद्धिः सूचिता । तथा अभङ्गः-अजेयो यो अनङ्गस्तस्य दर्पं हरतीति अभङ्गानङ्गदर्पहरस्तं हरं प्रसादय-प्रसन्नीकुरु । अहं च तस्य-शम्भोराराधने-सेवायां च यदवधानं चित्तैकाग्र्यं तत् अनुपृष्ठलग्नो विधास्यामि-करिष्यामि । इतीति दर्शयति–केषु सत्सु? अरुणेन-रविसारथिना वारुणी-पश्चिमां प्रति-लक्षीकृत्य रविरथस्य ये तुरङ्गास्तेषु अवतार्यमाणेषु-नीयमानेषु सत्सु । उत्पेक्ष्यते, विपुलं-महत् वियद्विलंघनं-आकाशातिक्रमणं For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy