________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे असन्धिप्रकरणम्
दोतः पदान्तेऽस्य लुक् ॥ १४ ॥ [ सि० १ २ २७]
पदान्तस्थाभ्यामेदोद्द्भ्यां परस्याकारस्य लुक् स्यात् । तेऽत्र । पटोऽत्र । पदान्त इत्येव । ने-अनं नयनम् ।
इति महोपाध्याय श्रीकीर्ति विजयगणि शिष्योपाध्याय श्रीविनयविजयगणि विरचितायां हैमलघुप्रक्रियायां स्वरसन्धिः समाप्तः ।
एदो० । एच ओ एदोत् तस्मात् एदोत्, ५-१ "सो रुः” “रः पदान्ते ० " पदस्य अन्तः पदान्तस्तस्मिन् पदान्त ७-१ “अवर्णस्ये ० " । अ ६-१ “टाङसोरिनस्यौ ” । लुक् १-१ “दीर्घङया०” अनेनैव अकारलोपे एदोतः पदान्तेऽस्य लुक् । चतुः पदं सूत्रम् । * “पञ्चम्या निर्दिष्टे परस्य” पञ्चम्यानिर्दिष्टे यत्कार्यं तत्परस्याव्यवहितस्य स्यात् । तद् १-३ “आद्वेरः” “लुगस्यादेत्यऽपदे” “जस इ: " "अवर्णस्ये ० " ते । इदम् ७-१ “क्वकुत्रात्रेह” इति निपातः । ते अत्र इति स्थिते अनेन अकारलोपे तेऽत्र । पटु १-१ “हस्वस्य १० गुणः” पटो अत्र इति स्थिते अनेन अकारलोपे पटोऽत्र । नयनमिति ने अनमिति स्थिते पदान्ताभावादनेन अकारलोपो न भवति ततः “एदैतोऽयाय् ” इत्ययादेशः
यां शिष्योऽद्भुतकीर्त्तिकीर्त्तिविजय श्रीवाचकाहमणे राजश्रीतनयो व्यधत्त विनयः श्रीतेजपालात्मजः । तस्यां शासितसाधुशब्दसरणौ खोपशसत्प्रक्रिया
वृत्तौ द्राक् स्वरसन्धिरेष सुकृतः पूर्णः क्रमेणाद्भुतः ॥ १ ॥
रु
1
च्य
Jain Education International
इ ३ वा ॥ २ ॥ [ सि० १/२/३३ ] इः प्लुतः सन्धि वा नैति । लुनीहि ३ इति । लुनीहीति ॥ २ ॥
६९
अथेति स्वरसन्धिकथनानन्तरं स्वरसन्धेरेव अपवादरूपोऽसन्धिः प्रकृतिभावः । सूत्रम् - तोऽनितौ ॥ १ ॥ [ सि० ११२२३२ ]
1
इतिवर्जे स्वरे परे प्लुतः सन्धिभाग् न स्यात् । चैत्र ३ अत्र न्वसि । इतौ तु सुश्लोकेति ॥ १ ॥ २० ः १-१ " सो रु” न इति अनिति तस्मिन् अनिति ७ - १ " डित्यन्त्यस्वरादेः” । द्विपदमिदं सूत्रम् । चैत्र १-१ “अदेतः स्यमोर्लुक्” इति सम्बोधनसेलुक् । “दूरादामत्रयस्य ०" इति लुतसंज्ञा । लुतस्य त्रिमात्रत्वात् लुतसूचकस्त्रिकः सर्व्वत्र ज्ञेयः चैत्र ३ । अत्र १-१ “अव्ययस्य " अनु १-१ “अव्ययस्य" 'असक् भुवि ' असूधातुः वर्त्तमानासिव् “अस्तेः सिहस्त्वेति” इति सकारलुप् असि । “समानानां तेन ० " इति दीर्घे प्राप्ते अनेन सूत्रेण सन्धिनिषेधो भवतीत्यर्थः । इतिवर्जनात् इतिपरे सन्धिर्भवति यथा शोभनः श्लोकः २५ कीर्त्तिः शोभनाः श्लोकाः पद्यानि वा यस्य स सुश्लोकस्तस्य सम्बोधनं हे सुश्लोक ३ । अग्रे "अवर्णस्ये ०" इति सुश्लोकेति ॥ १ ॥ अत्र विशेषमाह । सूत्रम् -
१५
३२
इ १-१ सूत्रत्वात् सिलोपः । वा १-१ । द्विपदमिदं सूत्रम् । 'लूग्श् च्छेदने' लू, पञ्चमीहि “क्र्यादेः” ३० इति श्रा "वादेर्हखः " । " एषामीर्व्यञ्जनेऽदः” इतीत्वे “सम्मत्यसूया ०" इत्यादिना लतत्वे लुनीहि ३ इति । पक्षे “समानानां ०" दीर्घः ॥ २ ॥ सूत्रम् —
For Personal & Private Use Only
www.jainelibrary.org