________________
७ सिद्धिविनिश्चयटीकायाम् उद्धृताः श्लोकादयः
तिमिराशुभ्रमण -[ न्यायवि० १/६ ] २००।१५ २३९/४ | द्रव्ये च द्रव्याणि च तदन्तरतिष्ठन्त्येव पराधीना [ प्र० वा० १ २०१] ४८८/२५ द्विविधो ह्यर्थः प्रत्यक्षः परोक्षश्च सेर्हिचित् किञ्चिदुपनयतो [विनिश्चय] ३२०।१५ द्विविधा भ्रान्तिः लौकिकी [ धर्मोत्तर ] तेन स्वरूपवदन्यद३।५ | द्विष्ठसम्बन्धप्रतिपत्तिः [ प्र० वार्तिकाल० १ २] ६५४।१
२२।११३; ४०/१; १३०/१०; ३४६।२७; ३९२ । १२; ४१८/१२
८/५
द्वे एव प्रमाणे [प्र० वार्तिकाल० ३/६२] १७७/२९;
१७८|१; ४४८।२७
७७८
तेनाग्निहोत्रं जुहुयात् [प्र० वा० ३।३१८] तैजसं चक्षुः [प्रश० व्यो० पृ० २५६ ] तो सत् [जैनेन्द्र २२|१०५] त्यजेदेकं कुलस्यार्थे [पञ्चत०मि०१|११७] ६२७।१५ त्रिपदार्थसत्करी सत्ता २५० | १८; ५६४|७ |द्वे सत्ये समुपाश्रित्य
७४०।१६
त्रिरूपाल्लिङ्गात् [न्यायबि० २ ३] १५५/१; १७७/२२ त्रिविधं कल्पनाज्ञानं [प्र० वा० २२८८] ७११२२;
७२/२० ३९८।२३
Atura लिङ्गानि [ न्यायवि० २।११] दधि खादेति चोदितः [प्र० वा० ३|१८३] १७२।७ दर्शनस्य परार्थत्वात् [मी० सू० १|१|१८] ३७७/१९ दशहस्तान्तरं व्योम्नि
[ तत्त्वसं० पृ० ८२६ पूर्वपक्ष ] दान हिंसाविरतिचेतसां स्वर्गप्रापणदुःखजन्मप्रवृत्तिदोष- [ न्यायसू० १ १ २] दुःखे विपर्यासमतिः [प्र० वा० ११८३]
दूरं पश्यतु वा मा वा [ प्र० वा० १।३५ ] दूरविरलकेशवत् दूरस्थितविरलकेशेषु
२३/५
दूरे यथा वा मरुषु [प्र० वा० २।३५६ ] ३६६ । १९ दूषणाभासास्तु जातयः [ न्यायवि० ३ | १४० ] ३१५/८ दृश्यप्राप्ययोरेकत्वाध्यवसायिनं प्रति दृश्यात्मनामेव तेषां
२९।१९
४३१।२६
३७५/१८
६०४।११ ८३।१८
देवदत्तादेः उपलम्भदशायां भवतु [ प्रज्ञाकर ] २११।२० दैवरक्ताः किंशुकाः
दृष्ट एवाखिलो गुणः [प्र० वा० ३ | ४२ ] दृष्टस्मृतिमपेक्षेत [प्र० वा० २२९८ ] दृष्टस्य पुनः प्राप्तिरविसंवादः
दोषावरणयोर्हानिः [आतमी० श्लो० ४] द्रव्यं च तदन्तरं च.."
'द्रव्यगुणकर्मसु अर्थ: [वैशे० सू० ८|२| ३]
५४३/२१
२६०।२०
४४६।२४
२६७/२३;
४८८/२०
४४८/२२
६१२।११
द्रव्याणि द्रव्यान्तरमारभन्ते [वैशे० सू० | १|१|१०] द्रव्याश्रय्यगुणवान् संयोगविभागेषु
[वैशे० सू० १|१|१६ ]
Jain Education International
२३२/९
२५६।२४
५४।२४
३०८ | १०;
५६४/६
५४।२३; १२४।२८
५०/२५; ५६।१०;
४४४/२०
६५०/२०
[ माध्यमिकका ० २४/८ ] ५७/१९, ९५ १,३६६/७ द्वौ पुत्रौ जनयांबभूव धर्मधर्मिता [प्र० वा०स्ववृ० पृ० २४ ] ३७५/१९ धर्मविकल्पनिर्देशे अर्थ सद्भाव
[ न्यायसू० १/२/१४] धर्मान्तरप्रतिक्षेपाप्रतिक्षेपी धर्मे चोदनैव प्रमाणं
योगे त्या [जैनेन्द्र० २|४|१]
न अननुकृतान्वयव्यतिरेकं कारणं
न केवल प्रकृतिः
३१७/२६
३२३/५
५४८।१४
६९४।२०
३८०/४
७०३/४
न चायं सङ्केतः स्वलक्षणे
६३५।११
न चैतद् बहिरेव किं तर्हि [ न्यायविनिश्चय] १४१।२३
न ततः किञ्चित् कश्चित् प्रतिपादयति
३२१।१
न तदनुमानाद्यर्थवत्
१७/११
न तदाकारदर्शनाद् बहिः [ प्रज्ञाकर ] ६२६।२० न तावदिन्द्रियेणैपा
५४।२६
७३।२
१०५/८
[मी० श्लो०अभा० श्लो०१८] १८२/२८; २१८।२३ ash [जैनेन्द्र० १|१|१८ ] न नीलादिसुखादिव्यतिरिक्तं [प्र०वार्तिकाल० पृ०४५४]
६४९/५
१५७ /१५; १७४ /२३; ६३१।२५ १६३/३
न नीलादेः परं ग्राहकम् न प्रकृतिर्न विकृतिः [सांख्यका० २२] ३०३।२६;
५८२/४
११।२८
२६०। १७
न प्रतिभासा द्वैतात् परं [ प्रज्ञाकरगुप्त ] न मांसभक्षणे दोषः [मनु० ५/५६ ] नर्ते तदागमात्
५३४/९
[मी० श्लो० चोदना० श्लो० १४२ ] विकल्पानुविद्ध- [प्र०वा०२/२८३] ३५।२४; ११२।१५
३३७/९
३७/१८
१२९।२४
६८३।१७
न
न साधनाङ्गवचनात् असाधनाङ्गवचनात्
न सोऽस्ति प्रत्ययो [ वाक्यप० १|१२४] न स्मृतिलिङ्गतः तदध्यक्षस्य [ प्रज्ञाकर ] न हि अभिन्नतत्त्वस्य
For Personal & Private Use Only
www.jainelibrary.org