________________
जीरावला ]
[ ५३ परीक्ष अमरा भार्या माऊ तयोः पुत्राः परीक्ष गोपाल परी० राउल प० ढोला भार्या हचकू पुत्री सा० पूना भार्या उंदी परी० सोमा प० राउलसुत भोजा प० सोमासुत आसा हचकू[भ्यां ] आत्मश्रेयसे देहरी कारापिता ।
[१५४ ] सं० १४८३ वर्षे भाद्रवा वदि ७ गुरौ श्रीतपागच्छनायक भट्टारक श्रीदेवसुंदरसूरि तत्पट्टालंकार श्रीसोमसुंदरसरि श्रीमुनिसुंदरमरि श्रीजयचंद्रसूरि श्री..........भुवनसुंदरसूरि श्रीदेवसुंदरसूरीणांमुपदेशेन देवगिरिवास्तव्यश्रीमालज्ञातीय ... ... स्त सुत ठ० सानु ... .... गणराज.... .... नागराज... .... ....शिखर.... ....कारित श्रेयोथे ।
[१५५] संवत १४८३ वर्षे..... .... ...श्रीतपागच्छनभोमणि श्रीदेवसुंदरसूरित(स्त)त्पट्टालंकार भट्टारक श्रीसोमसुंदरसरि श्रीमुनिसुंदरसूरि श्रीजयचंद्रसरिपा[ दानामु ]पदेशेन पोगिलीपुरीय सं० रुलासुत सं० वत्सराज... ... रंगमंडपः कारापितः श्रेयोर्थम् ॥ छ ।।
૧૫૪ દેરી નં. ૪૦ પરને લેખ. ૧૫૫ દેરી નં. ૪૩ પર લેખ.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org