________________
जीरावला ]
यावद्भूमौ स्थिरो मेरुर्यावच्चंद्र दिवाकरौ । आकाशे तपतस्तावन्नंदता देवकुलिका ॥ २ ॥ शुभं भवतु सकलसंघस्य जीरापल्लीयाना गच्छस्य च ।।
[ १२१ ]
....द शिवललाट श्री श....
.... बन
केलानि... ... निवदोषाकरं जने ॥ संवत् १४९२ वर्षे... ... वदि ४ बुधे दिने कृत्तिकानक्षत्रे उपकेशज्ञातीय व्य० अभयपालभार्या राजलदेव्याः पुत्र व्य० वा....
पुत्र डूंगर पाल्हा दोल्हा प्रभृतिसमस्त कुटुंब सहितेन श्री पार्श्वनाथचैत्ये समस्त कुटुंबश्रेयोर्थ श्रीशांतिनाथमा (स्य) देवकुलिका कारापिता । पु ..... .. भोणव्य श्रीविजयसेनसूरीणां शिष्य श्रीरत्नाकरसूरीणां उपदेशेन .....
....
...
....
[ १२२ ]
|| ॐ || स्वस्तिश्रीजयोऽभ्युदयश्च ॥ प्रतिष्ट (नृपनंदनः ) सुसीमांगभवो विभु [ : ] । पद्मप्रभजिन [] पातु रक्तोत्पलदलयति । संवत् १४२० वर्षे कार्त्तिक शुदि पञ्चम्यां खौ हस्तनक्षत्रे कोडीनारनगरे वास्तव्यः मोढज्ञातीय आगमिक
Jain Education International
[ ३९
गच्छभक्तसुश्रावक ठ०...
. भार्या आक्षेय देश्रेयसे श्रीपार्श्वनाथ चैत्ये देवकुलिका कारिता श्रीआगमिकगच्छे.... ... मंदिर....
....
૧૨૧ કેરી ન. ૪૯ પરના લેખ.
૧૨૨ દેરી ન. ૪૧ની બારશાખ ઉપરના લેખ.
For Personal & Private Use Only
www.jainelibrary.org