________________
६६
(३२४) पार्श्वनाथ- पञ्चतीर्थी:
संवत् १७६६ वर्षे मिती वैशाख सुदि ७ दिने संघ० मुण० भंडारीजी श्रीतारामलजी तत्पुत्र भं० श्रीरूपचंदजी श्रीपार्श्वबिंबं कारापितं भ० श्रीजिनचन्द्रसूरिभिः................ ॥
(३२५) पादुका - चतुष्क
॥ संवत् १७७१ व० ज्येष्ठ शुदि २ शनौ ॥ पं० श्रीचारित्रसागरजी पादुका ॥ पं० श्रीकल्याणसागरजी पादुका ॥ पं० श्रीसुजाणसागरजी पादुका ॥ पं० श्रीखेमसागरजी पादुका ॥
प्रतिष्ठा - लेख -संग्रह : द्वितीयो विभागः
(३२६) मुनिसुव्रत - एकतीर्थी:
॥ सं० १७७३ व० माघ सु० ६ सोमे । सा० लाधा । सा । अयरामकेन । श्रीमुनिसुव्रतबिंबं कारी । प्रति० - ईसरसूरि - ॥ २० (३२७) सुमतिनाथ - एकतीर्थी :
सं० १७७४ माघ तिन २३२ वासा गुलालचंद श्रीसुमतिनाथबिंबं
कारितं ।
(३२८ ) शिलापट्टः
॥ ॐ नमः॥ सकलकुशलवल्ली पुष्करावर्तमेघो । दुरिततिमिरभानुः कल्पवृक्षोपमानः। भवजलनिधिपोत : सर्वसम्पत्तिहेतुः । स भवतु सततां वः सश्रिये पार्श्वनाथदेवः ॥ १ ॥ अथ प्रस्तुतलिख्यते ॥ स्वस्ति श्रीनृपविक्रमार्कसमयातीतः। संवत् १७७४ वर्षे । शाके १६३९ प्रवर्तमाने । उतरायनगते श्रीसूर्ये । महामांगल्यप्रदे। मासोत्तम मासे । शुभकारि । माघ मासे । शुक्ल पक्षे । त्रयोदशी तिथौ। रविवासरे। श्रीमन्मालवदेशे । काठलमंडल । राणा श्रीहमीरवंशविभूषण | महाराजाधिराज । महारावल श्रीप्रथीसिंघजी विजयराज्ये । श्रीमद्देवगढ़नगरवास्तव्य । हुंबडज्ञातीय। लघुशाखायां । मात्रेश्वरगोत्रे । साह श्रीरामा । भार्या रंगा | सुत साह कूपा । भार्या कनकादे । तयो पुत्र द्वे । सा० भोला । सा० पर्वत ।
३२४. जोधपुर संभवनाथ मंदिर ३२५. मालपुरा ऋषभदेव मंदिर ३२६. आमेर चन्द्रप्रभ मंदिर ३२७. जयपुर सुमतिनाथ मंदिर ३२८. देवगढ़ पार्श्वनाथ मंदिर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org