________________
४ए वंत्यधीशाः ॥ धृष्टोपि कौशिकशि शुर्यदि वा दिवांधो, रूपं प्ररूपयति कि किल धर्मरश्मेः ॥ ३ ॥ मोहद यादनुजवन्नपि नाथ मयो, नूनं गुणान् गणयितुं न तव दमेत ॥ कपांतवांतपयसः प्रकटोऽपि यस्मा, न्मीयेत केन जलधेर्ननु रत्नराशिः ॥४॥ अच्युद्यतोस्मि तव नाथ ज. माशयोऽपि, कर्तुं स्तवं लसदसं ख्यगुणाकरस्य ॥ बालोऽपि किं न निजबाहुयुगं वितत्य, विस्तीर्णतां कथयति स्वधियांबुराशेः ॥ ५ ॥ ये योगिनामपि न यांति गुणास्तवे
Jain Educationa Internatioresonal and Private Use Owly.jainelibrary.org