SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ (५५) ज्ञानाच्या उत्पत्तीस कारण होत नाहीं. आणि जर ज्ञान उत्पन्न झालें तर तें पदार्थांच्या अभावी झाल्यामुळे त्याला सत्यता येणार कशी ? व जेवढी ज्ञानें होतील तीं सर्व पदार्थाचा नाश झाल्यावरच उत्पन्न झाल्यामुळे त्यांना प्रमाण मानता येणार नाहीं. यामुळे ज्ञानाची उत्पत्ति हीं बौद्धाच्या मतांत सिद्ध होत नाहीं यास्तव हे जिनेश आपलेच मत सर्व पदार्थाची निर्दोष सिद्धि करणारे आहे. तदेवमंगीकृतस्य तत्वस्य सुयुक्तिनीतत्वं प्रदर्शयन्नाह । सुमति जिनेश्वरांनी स्वीकारलेलें मतच सयुक्तिक आहे असे ग्रंथकार या लोकांत दाखवितात. अनेकमेकं च तदेव तत्त्वं भेदान्वयज्ञानमिदं हि सत्यम् । मृषोपचारोऽन्यतरस्य लोपे तच्छेषलोपोपि ततोऽनुपाख्यम् ॥ २२ अनेकमित्यादि । तदेव जीवादिलक्षणं तत्त्वं अनेकस्वभावं । सुखदुःखादिबालकुमारादिपर्यायापेक्षया । तदेव चैकं । सकलपर्यायान्ययार्थैकद्रव्यापेक्षया । कथम्भूतं तदनेकमेकं च स्यादित्याह भेदान्वयज्ञानमिति । भेदान्वययोर्ज्ञानं ग्राहकं प्रमाणं यत्र । जीवादितत्त्वे हि सुखादिभेदप्रतीतिर्भेदज्ञानं । सुखादौ बालकुमारादौ च स एवाहमित्यात्मद्रव्यस्याभेदप्रतीतिरभेदज्ञानं । ननु पर्यायमात्रमेत्र वास्तवं तत्त्वं न द्रव्यं तस्य अनाद्यविद्याकल्पितत्वात् । अतो भेदज्ञानमेव सत्यमिति सौगताः । जीवादि द्रव्यं वास्तवं न सुखादिपर्यायास्तेषामौपाधिकत्वात् इति सांख्या । अश्राह इदं हि सत्यमिति । इदं भेदान्बयग्राहि ज्ञानं । हि स्फुटं सत्यं । सकलप्रमाणबाधकवैधुर्यात् । क्षणिकचित्तादिक्षणेषु एकत्वमेकसंततिपतितत्वे नारोपितमिति बौद्धाः । जीवादिद्रव्ये अनेकत्वमुपचारात् Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003839
Book TitleSwayambhu Stotra Chaturvinshati Jinstuti
Original Sutra AuthorN/A
AuthorSamantbhadracharya, Prabhachandracharya, Jindas Parshwanath Phadkule
PublisherSakharam Nemchand Doshi
Publication Year
Total Pages314
LanguageMarathi
ClassificationBook_Other
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy