SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ १२४०) त्वया गीतं तत्वं बहुनयाववक्षेतरवशात् ॥ ११८ ॥ विधेयमित्यादि-त्वया नमितीर्थकरदेवेन । गीतं कथितं । किं तत् ? तत्वं जीवादि । कुतो ? बहुनयविव क्षेतरवशात् बहवश्च ते नयाश्च नैगमादयः तेषां विवक्षाच इतरा चाविवक्षा तयोर्वशादायत्तत्वात् । कथं तद्वशात्तत्प्रतिपादितमित्याह-विधेयमित्यादि । विधेयं स्वरूपादिचतुष्टयापेक्षयास्तित्वं, वार्य चापि पररूपादिचतुष्टयान्नास्तित्वं । चः समुच्चये । अपिः सम्भावने । अनुभयमवाणं युगपत्तयोर्वक्तुमशक्यत्वात् । उभयं चास्तिनास्तिरूपं क्रमविवक्षितस्वपररूपचतुष्टयापेक्षया । मिश्रमपि, स्यादत्त्यवक्तव्यं, स्यान्ना त्यवक्तव्यं, स्यादस्तिनास्ति चावक्तव्यंच तत्तत्वं । एते सप्तभंगाः कैवन्तात्याह-विशेषः त्रिकालंधनैः । कथं: - प्रत्येक एक एकं प्रति प्रत्येकं । कथम्भूतैः ? नियमविषयैः सप्तधैव नायिका भंगाः इति योयं नियमः तद्विषयः । पुनरपि कथम्भतैः । विशेषैः अपरिमितः एकस्यापि वस्तुनोऽनन्तधर्मसम्भवात् । पुनरपि कथम्भूतैः ? सदान्योन्यापेक्षः सदा सर्वकालं, अन्योन्यापेक्षैः परस्परापेक्षैः । स्वरूपादिचतुष्टयेन सत्वं हि पररूपादिचतुष्टयेनासत्वमपेक्षते । मूर्तस्वममूर्तस्वं स्थूलत्वं सूक्ष्मत्वं इत्यादि । कथम्भतेन त्वयेत्साह सकलेत्यादि । सकलं च तद्भवनं च तस्य ज्येष्ठो महान् स वासी गुरुप भाराभ्यः तेन ॥ भर्थ:-हे नमि जिनेश, आपण सर्व जगाचे गुरु आहोत. पदार्थाचं वर्णन सप्तभंगीच्या आश्रयाने केले आहे. व तें वर्णन निरपेक्ष नसून पदार्थातील प्रत्येक धर्मास अनुसरून आहे. पदा. थांतील धर्म एकमेकाची अपेक्षा ठेवतात. जसें मित्र आपल्या मित्राची मदत घेऊन आपली कार्य तडीस नेतो, त्याचप्रमाणे पदार्थातील धर्म देखील परस्परांची अपेक्षा ठेवतात. आणि अशा मोगाने ते धर्म पदार्थाचे व स्वतःचे देखील अस्तित्व राखीव असतात. यास्तव त्या धर्माचे निरपेक्ष वर्णन बस्वली । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003839
Book TitleSwayambhu Stotra Chaturvinshati Jinstuti
Original Sutra AuthorN/A
AuthorSamantbhadracharya, Prabhachandracharya, Jindas Parshwanath Phadkule
PublisherSakharam Nemchand Doshi
Publication Year
Total Pages314
LanguageMarathi
ClassificationBook_Other
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy