SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ जय श्री ममिनावरसुतिः। स्तुतिः स्तोतुः साधोः कुशलपरिणामाय स तदा, भवेन्मा वा स्तुत्यः फलमपि ततस्तस्य व सतः। किमेवं स्वाधीन्याज्जगति सुलभे श्रायसपथे, स्तुयान्न त्वा विद्वान्सततमाभपूज्यं नमिजिनम् ॥११६ स्तुतिरित्यादि । स्तुतिः स्तोत्रं । कुशलपरिणामाय कुशलं पुण्यं तस्य साधकः परिणामः कुशलपरिणामः तस्मै । भवतीत्यध्याहायं । कस्य ! स्तोतुः स्तुतिकर्तुः । कथग्भूतस्य ? सापाः भव्यस्य । स स्तुत्य: तदा स्तोतुः काले । उपलक्षणमेतत्सद्देशस्य । तत्र भवेन्मा वा भवेत् । नायमाङ । लुङिति' लुग् भवति । ततः स्तुत्यात्फलमपि स्वर्गादिकं भवन्मा वति योज्यं । तस्यः च सतः। चो यस्मादर्थे । तस्य स्तोतुः मतो विद्यमानस्य । यस्मान्कुशलपरिणामप्रसाध्यपुण्यविशेषादेव तत्फलं संभपति अतश्च कथं स प्रक्षापूर्वकारी भवन्तं न स्तुय'त् इत्याह-किमेवमित्यादि । किं न त्वा त्वां स्तुयात् अपितु स्तुयादव । कोसौ ! विद्वान् दिवेकी । कस्मिन्सति ? श्रायः.पथे श्रेयो निःश्रेयस तदधिकृत्य कृतः श्रायमः । देविकाशिंशपादीर्घसत्रश्रेयसामा इत्ये. कारस्याकारः। स चासौ पंथाश्च सम्यग्दर्शनादिलक्षणो मोक्षमार्गस्तस्मिन्। कथम्भूते ? सुलभे सुखप्राप्ये । क ? जगति । कस्मात् ? स्वाधीन्यात् आत्मायत्तत्वात् । इत्थं एवमुक्तप्रकारेण । कथम्भूतं त्वां ? नमिजिनं नमिनामानं जिनं तीर्थकरदेवं । पुनरपि कथम्भूतम् ? सततमभिपूज्यं सलतं सर्वदा अभि समन्तादिन्द्रादीनां पूज्यमाराध्यम् । . अर्थः-स्तुति ही पुण्य उत्पन्न करते, स्तुतीच्या योगाने पुण्य उत्पन्न होईल असे आत्म्याचे परिणाम शुभ होतात. परंतु ज्या आराध्य देवाची आपण स्तुति करतो तो आराध्य देव स्तुति करतेवेळी त्या ठिकाणी असो किंवा नसो. अथवा त्या स्तुतीपासून आमांस स्वर्गादिकांची प्राप्ति होवो अथवा न होवो विद्यमान कथं म प्रक्षाला स्तुयात प्रायः पथे अासामा इत्ये Jain Educationa international For Personal and Private Use Only www.jainelibrary.org
SR No.003839
Book TitleSwayambhu Stotra Chaturvinshati Jinstuti
Original Sutra AuthorN/A
AuthorSamantbhadracharya, Prabhachandracharya, Jindas Parshwanath Phadkule
PublisherSakharam Nemchand Doshi
Publication Year
Total Pages314
LanguageMarathi
ClassificationBook_Other
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy