SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ १२३०) ननु लागुतोषेशषणाधाशष्टोऽपि भगवान्कथं कर्मणां प्रक्षयं कुर्याद्यत सकलपदाथप्रत्यवगाधभाक, सकलकमावप्रमाक्षलक्षण माक्षभाग्वा भवदित्याहपूर्ववर्णन विशिष्ट श्री जिनेश्वर कमांचा कसा नाश करतात ज्यायोगे सर्व पदाथाच त्यांना ज्ञान होते किवा सपूर्ण कर्माचा नाश रूपो मोक्षप्राति हाइल ? या शकचे उत्तर आचार्य दतात. यस्य च शुक्ल परमतपोऽग्नि __ ध्यानमनन्तं दुरितमधाक्षात् । तं जिनासह कृतकरणीयं, _माल्लमशल्य शरणामतोगस्म ॥११॥ यस्थ चेत्यादि । यस्य भगवतः शुक्लच ध्यान । परमतपोऽग्निः परमं च तत्तपश्च तदेवाग्निरशेषकमनिदाहकत्वात् । तद्रूप यत् शुक्ल. ध्यानं च। यद्दुारत अष्टकर्मरूपं अधाशात् । कथम्भूत दुरित ? अनन्तं न केनचिदंतः कर्तुं शक्यते यस्य । एकत्ववितकवीचारलक्षणन हि शुक्लध्यानेन घातिकर्माणि दग्धानि अतः सकलार्थावबोधसम्भवः । व्युपरतक्रियानिवृत्तिलक्षणन तु शेषकमाणि ततः सकलकमविप्रमोक्षल: क्षणमोक्षसंमवः । तं जिनासह तं प्रागुक्तविशषणविशिष्ट । जिनश्चासा सिंहश्च, जिनानां का सिंहः प्रधानस्तं । माल मल्लिनामानं तीर्थकरदेवं । कथम्भूत ? कृतकरणायं कृतं करणीयं संसारोच्छेदल. क्षण यन । पुनरपि कथंभूतं ? अशल्यं न संति मायादीनि शल्यान्यस्य । शरणं इतो गतोऽस्मि भवामि । अर्थ-संपूर्ण कर्माचा नाश करण्यास अति पाणं असलेल्या ज्याच्या उत्कृष्ट तपोरूपी शुक्लथ्यानाने, ज्यांचा नाश करण्यास अशक्य अशा आठ कमांचा नाश व ज्याने सं Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003839
Book TitleSwayambhu Stotra Chaturvinshati Jinstuti
Original Sutra AuthorN/A
AuthorSamantbhadracharya, Prabhachandracharya, Jindas Parshwanath Phadkule
PublisherSakharam Nemchand Doshi
Publication Year
Total Pages314
LanguageMarathi
ClassificationBook_Other
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy