________________
arsarafti
निसुणिज्जइ पयडमिणं भारहरामायणेसु सत्थेसु ।
कामुयजणाणं ॥ ४१ ॥
जह दस कामावत्था होन्ति फुडं पढमा जणेइ चिन्तं बीयाए महइ संगमसुहं ति । दीहुहा नीसासा हवन्ति तइयाए वत्थाए ||४२ || जरयं जणइ चउत्थी पञ्चमवत्थाए उज्झए अङ्गं । न य भोयणं च रुच्चइ छट्टावस्थाए कामिस्स ||४३|| सत्तमियाए मुच्छा अट्टमवत्थाए होइ उम्माओ । पाणाण य संदेहो नवमावत्थाए पत्तस्स ||४४ || दसमावस्थाए गओ कामी जीवेण मुच्चए नूणं । ता एसा मह विरहे पाणाण वि संसयं काही ॥४५॥ परिभाविऊण हियए रायकुमारेण भावकुसलेणं । भणिया सिणेहसारं सा बाला महुरवयणेन ॥ ४६ ॥ " सुन्दरि सुन्दररन्नो सुन्दरचरियस्स विउलकित्तिस्स । नामेण अगडदत्तं पढमसुयं मं वियाहि ||४७|| कलयायरियसमीवं कलगहणत्थं समागओ एत्थ । पविसिस्सं जम्मि दिणे तए वि घेत्तुं गमिस्सामि ॥४८॥ कह कह विसा मच्छी वम्महसरपस र सल्लियसरीरा । एमाइ बहुपयारं भणिऊण क्या समासत्था ||४९|| सोरायसुओ तत्तो तीए गुणरूवरजियमणो हु । नियनिलए सम्पत्तो चिन्तंतो संगमोवायं ॥५०॥ अन्नम्म दिने सो रायनन्दणो वाहियाए मग्गेणं । तुरयारूढो वच्चइ ता नयरे कलयलो जाओ ॥ ५१ ॥ अवि य
किं चलिउ व्व समुद्दो किं वा जलिओ हुयासणो घोरो । किं पत्तं रिउसेन्नं तडिदण्डो निवडिओ किं वा ॥ ५२ ॥ एत्यन्तरम्मि सहसा दिट्ठो कुमरेण विम्हियमणेण । मयवारणो उ मत्तो निवाडियालाणवरखम्भो ॥५३॥ मिण्ठेण वि परिचत्तो मारेन्तो सोण्डगोयरं पत्तो । सवडंमुहं चलन्तो कालो व्व अकारणे कुद्धो ॥५४॥
Jain Educationa International
For Personal and Private Use Only
७५:
www.jainelibrary.org