________________
५५
मुणिचंद-कहाणयं तए अहं ण किंचि वत्तव्वा, किंतु मए तुह परिग्गहे चेव चिट्ठियव्वं ति । मए भगियं-एवं भवतु, को दोसो ? त्ति ।
[३] तओ पच्चूसे सयलणरवइपच्चक्खं लच्छीए व्व महुमहस्स महं तीए उप्पिया वरमाला। विलक्खीभूया सयलरायाणो गया णिययहाणेसु । तओ सहीहिं सा भणिया-पिथसहि ! को एयस्स तए गुणो दिट्ठो जेण समप्पिया वरमाला ?। तीए भणियं-अइउज्जुयाओ ! सुणह
णिज्जियतियससमूहं रूवं सच्चवह, किं गुणोहेणं ?।
सव्वंगसुरहिणो मरुवयस्स किं कुसुमणियरेणं ? ।।२।। तओ वत्तो विच्छड्डेणं विवाहो। णीधा य सणयरं। कणगमतीए कओ आवासो । ठिया णिययावासे । पच्चूसे समागओ अहं तीए भवणं । दिण्णासणो य उवविठ्ठो । उवविट्ठो य सा मह समावे। पढियं च तीए पण्हुत्तरंतं जहा
सभयं भवणं भण केरिस ? १, च जुवईण केरिसं नट ? २ । रमणीण सयायइ केरिसं-च चित्त सकामाणं ? ३ ॥३॥ मए लहिऊण भणियं-साहिलासं । पुणो मए पढियंकि कारणं तणाणं? १, को सद्दो होइ भूसणथम्मि? २ । मोत्तुं सदोसमिदं किं तुह वयणस्स सारिच्छं ? ३ ॥४॥ तीए लहिऊण भणियं-कमलं । पुणो अण्णदिवसे बिंदुमतीहिं खेल्लियं ।
तओ बिंदुमती लिहिया, तं जहा (? दे ० ० ० ० ० ० fo ० ० ० ० ० ० fo or • fool on fo or ० ० of० ० ० ० ० ० : ००)॥
सा वि लिहियाणंतरमेव जाणिय त्तिदेव्वस्स मत्थए पाडिऊण सव्वं सहति कापुरिसा। देव्वो वि ताण संकइ जाणं तेओ परिप्फुरइ ।।५।।
पुणो पासहि, पुणो चउरंगपिडएहिं। एवं च जंति दियहा, सरइ संसारो। ण य तीए अभिप्पाओ णज्जइ त्ति।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org