SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ निवडिऊरण चलणेसु विन्नत्तो सबहुमारणं-'भयवं! करेह पसायं, विरिणयत्तसु । लज्जिो म्हि इमिरमा पमायचरिएणं' त्ति । अग्गिसम्मेण भरिणयं- 'महाराय ! अनिमित्तं ते दुक्खं । तहावि एयस्स इमो उसमोबायो। अविग्घेण संपत्ते पारस्पगदिवसे पुणो वि तुह चेव गेहे माहारगहणं करिस्सामि त्ति पडिवान मए । त्ता मा संत्तप्पसु' त्ति । तम्रो भणिये राहणा- 'भगवं! अणुगिहीनो म्हि । सरिगं इमं तुह अकारणवच्छलायाए।' एवं भरिणय पणमिऊरण य अग्गिसम्मतावसं नियत्तो राया । अग्गिसम्मो वि य गन्तुण तवोवणं निवेइगं कुलवइणो जहावित्त वुत्तन्तं । अणुदियहं च पवड्डमारणसंवेगेण राइणा सेविज्जन्तस्स तस्स समइच्छियो मासो, पत्तो घ रन्नो मरणोरहसएहिं पारणयदियहो 1 तम्मि य पारणयदियहे राइणो गुणसेरणस्स देवी वसन्तसेणा दारयं पसूब त्ति । तमो राइखा आएसेण नयरे महूसवो पवत्तो । एवंविहे य देवीपृत्तजम्मभुदयाणन्दिए महापमत्ते सह राइणा रायपरियणे अग्गिसम्मतावसो पारणगनिमित्त रायउत्तं पविसिऊरण वयण मेत्ते णावि केणइ अकयपडिवत्ती असुहकम्मोदएणं अट्टझारणदूसियमणो लहुं चेव निग्गयो । ____चिन्तियं च अग्गिसम्मेण- 'अहो ! से राइपो पाबालभावापो चेव असरिसो ममोवरि वेरांणुबन्धो त्ति । पेच्छह से अइणिगूढायारमाचरियं जेण तं तहा मम समक्खं मणाणुकूलं जंपिय करणेण विवरोयमायरइ' त्ति चिन्तयन्तो सो निग्गमो नयरामो। एत्थन्तरम्मि य अन्नाणदोसेणं अभावियपरमत्थमग्गत्तणेण प गहिमो कसाएहिं, अवगया से परलोयवासणा, पणट्टा धम्मसद्धा, समागया सयलदुक्खतरुबीयभूया अमेत्ती, जाया य देहपीडाकरी अतीव बुभुक्खा । आकरिसिनो बुभुक्खाए । तमो प्राकृत गद्य-सोपान Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003807
Book TitlePrakrit Gadya Sopan
Original Sutra AuthorN/A
AuthorPrem Suman Jain
PublisherRajasthan Prakrit Bharti Sansthan Jaipur
Publication Year1983
Total Pages214
LanguageHindi, Prakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy