SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ एरिणहं पि फलविवागं उग्गं दळूणमकयपुण्णाणं । परलोयबन्धुभूयं करेमि मुरिणसेवियं धम्मं ॥8॥ जम्मन्तरे वि जेणं पावेमि न एरिसं महाभीमं । सयलजणोहसणिज्जं विडम्बरणं दुज्जणजणाो ॥9॥ एवं च चिन्तिय पवनवेरग्ग मग्गो निग्गयो नयरायो, पत्तो य मासमेत्तण कालेण तस्विसयसन्धिसंठियं ........."सुपरिश्रोसं नाम तवोवरणं त्ति । अह पविट्ठो सो तवोवरणं । दिट्ठो य तेण तावसकुलप्पहाणो अज्जवकोडिण्ण नामो त्ति । पेच्छिऊण य पणमिनो तेणं । पुच्छिम्रो इसिणा- 'कुप्रो भवं प्रागमो?' त्ति । तो तेण सवित्थरो निवेइग्रो से अत्तरणो वुत्तन्तो। भरिणग्रो य इसिणा- 'वच्छ! पुवकयकम्मपरिणइवसेणं एवं परिकिलेसभाइणो जीवा हवन्ति । ता नरिन्दावमारणपीडियारणं, दारिद्ददुक्खपरिभूयाणं, दोहग्गकलंकदूमियारणं, इटुजरणवियोगदहणतत्तारणं य एयं परं इह-परलोयसुहावहं परमनिवुइट्ठाणं त्ति । एत्थ पेच्छन्ति न संगकयं दुक्खं अवमाणणं च लोगायो। दोग्गइपडणं च तहा वणवासी सव्वहा धन्ना ।। 10 ।। एवमरणसासिएण भरिणयं अग्गिसम्मेणं- 'भगवं ! एवमेयं, न संदेहो त्ति । ता जइ भयवनो ममोबरि अणुकम्पा, उचिसो वा अहं एयस्स वयविसेसस्स, मा करेहि मे एयवयप्पयाणेणाणुग्गहं' त्ति । इसिरणा भरिणयं- 'वच्छ ! रग्गमग्गाणुगतो तुमं ति करेमि अरणग्गह, को अन्नो एयस्स उचिो ' त्ति। सो अइकन्तेसु क इवयदिणेसु संसिऊरण य सवित्थरं नियममायारं, पसत्थे तिहिकरणमुहुत्त-जोग-लग्गे दिन्ना से तावसदिक्खा । महापरिभवजरिणयवेरग्गाइसयभाविएण यारणेण तम्मि चेव दिक्खादिवसे सयलतावसलोयपरियरियगुरुसमक्खं कया महापइन्ना । जहा- 'जावजीवं मए मासानो मासानो चेव भोत्तव्वं, पारणगदिवसे य पढमपविणं सकृत गद्य-सोपान Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003807
Book TitlePrakrit Gadya Sopan
Original Sutra AuthorN/A
AuthorPrem Suman Jain
PublisherRajasthan Prakrit Bharti Sansthan Jaipur
Publication Year1983
Total Pages214
LanguageHindi, Prakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy