SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ बालेहिं धण्णं हीरमारणं दट्ट रणं रणो सत्तु दमणस्स निवेदितं। तेण य अमच्चा प्राणत्ता-'जारणह' ति । ततो तेहिं नीइकुसलेहिं प्रागमियं, निवेदितं च रणो- 'देव! कोक्कासघरस्स जंत-कवोय-मिहुरणयं घेत्त रणं णेइ । राइणा प्रारणत्ता-'पाणह' त्ति । प्राणीओ य सो पुच्छियो। कहिंयं च गणं सव्वं रणो अपरिसेसं । तो राइणा परितु?ण संपूइनो कोक्कासो, भरिणो य-'पागासगमं जंतं सज्जेहि त्ति । तेण दो वि जणा इच्छियं देसं गंतु एमो' ति । ततो तेण रणो प्रारणासमकालं जंतं सज्जियं । तहिं च राया सो य प्रारूढ़ो इच्छियं देसं गतूण इंति । एवं च कालो वच्चइ। __ तं च दटू गं राया अग्गमहिसीए विनविप्रो- 'अहं पि तुब्भेहिं समं प्रायासेण देसंतरं काउमिच्छामि।' ततो राइणा कोक्कासो वाहरिऊरणं भण्णइ'महादेवी अम्हेहि समं वच्चउ' त्ति । ततो तेण लवियं- 'सामि!' न जुज्जइ तइयस्स प्रारोटु, दोन्नि जणे इम जारणवत्त वहइ' त्ति । ततो सा निब्बंध करेइ । वारिज्जंती वि अप्पच्छंदिया, रायाय प्रबुहो तीए सह समारूढो । ततो कोक्कासेण लवियं- 'पच्छायावो भे, खलियमवस्सं भविस्सइ' त्ति भरिणऊरण प्रारूढेण कड्ढियानो तंतीमो, अहया जंतकीलिया गगण-गमणकारिया, तो उप्पइया प्रायासं। वच्चंताण य बहुएसुजोयणेसु समइक्कंतु सु अइभरक्कंताउ छिन्नानो तंतीमो, भट्ट जंतं, पडिया कीलिया, सरिणयं च जाणं भूमीए ट्ठियं । सो य राया देवीसहिरो असुगंत्तो पच्छायावरण संतप्पि पयत्तो। वसुदेवहिण्डी (सं० - मुनि चतुरविजय, पुण्यविजय), भावनगर, 1980, पृ. 62-63 । सकृत गद्य-सोपान Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003807
Book TitlePrakrit Gadya Sopan
Original Sutra AuthorN/A
AuthorPrem Suman Jain
PublisherRajasthan Prakrit Bharti Sansthan Jaipur
Publication Year1983
Total Pages214
LanguageHindi, Prakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy