SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ वरणसंडा : त्तएरणं से रणंदे मरिणयारसेट्ठी गंदाए पोखरिणीए चउद्दिसि चत्तारि चरणसंडे रोवावेइ। तएण ते वरणसंडा अरणुपुत्वेणं सारक्खिज्ज मारणा य संगोविज्जमाणा य संवड्ढियमारणा य वसंडा जाया किण्हा निकुरंबभूया पत्तिया पुफिया फलिया हरिय ग रेरिज्जमाणा सिरीए अईव उवसोभेमारणा चिट्ठति । चित्तसभा: तएणं णंदे मणियारसेट्ठी पुरच्छिमिल्ले वणसंडे एगं महं चित्तसभं कारावेइ, अरणेगखंभसयसंनिविपासादीयं दरिसणिज्ज अभिरूवं पडिरूवं । तत्थ रणं बहरिण किण्हारिण य नीलागि य लोहियारिण य हालिद्दारिण य सुक्किलारिण य कटठकम्मारिग य पोत्थकम्माणि य चित्तकम्माणि य लिप्पकम्मारिण य गंथिम-वे ढिम-पूरिम-संघाइमाइं उवदंसिज्जमारणाई उवदंसिज्जमारणाई चिट्ठन्ति । ___ तत्थ णं बहूणि पासणाणि य सयगीयारिण य अस्थुयपच्चत्थुयाई चिट्ठति । तत्थ णं बहवे नडा य गट्टा य जल्ल-मल्ल-मुट्ठिय-वेलवंग-कहगपवग--लासग-माइक्खग-लंख-मंख-तूरणइल्ल-तुबवीरिणया य दिनभइभत्तवेयरणा तालायरकम्मं करेमारणा विहरंति । रायगिहविरिणग्गयो तत्थ बहुजणो तेसु पुव्वन्नत्थेसु पासणसयणेसु संनिसन्नो य संतुयट्ठो य सुणमाणो य पेच्छमाणो य साहेमाणो य सुहंसुहेणं विहरइ । महारणससाला: तएणं णंदे मणियार सेट्ठी दाहिरिगल्ले वरणसंडे एगे महं महारणससालं कारावेइ, अणेग-खंभसय-संनिविट्टपासादीयं दरिसणिज्जं अभिरूबं पडिरूवं । तत्थ रणं बहवे पुरिसा दिन्नभइभत्तवेयरणा विपुलं असणं पाणं खाइमं साइमं उवक्खणेति, बहूणं समरण-माहण-अतिहि-किवणवणीमगाणं परिभाएमाणा परिभाएमाणा विहरति । प्राकृत गद्य-सोपान 37 Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003807
Book TitlePrakrit Gadya Sopan
Original Sutra AuthorN/A
AuthorPrem Suman Jain
PublisherRajasthan Prakrit Bharti Sansthan Jaipur
Publication Year1983
Total Pages214
LanguageHindi, Prakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy